
तिब्बती बौद्धधर्मनेता दलाई लामा दिसम्बरमासे बोधगया भ्रमणं करिष्यति। प्रायः २० दिवसान् यावत् ते बोधगयायां तिष्ठन्ति इति कथ्यते। यस्मिन् अनेके कार्यक्रमाः सम्मिलिताः भविष्यन्ति। कोरोनाकालस्य २ वर्षाणां अनन्तरं सः गयानगरे पृथिव्यां आगन्तुं गच्छति। एतादृशे सति अस्मिन् समये बौद्धभक्तानाम् संख्या वर्धते इति अपेक्षा अस्ति । गयामण्डलप्रशासनमपि पूर्णतया तस्य आगमनस्य सज्जतायां व्यस्तम् अस्ति।
३१ दिसम्बरपर्यन्तं, कालचक्र मैदाने प्रवचनं दास्यति
धार्मिकनेता दलाई लामा २५ दिसम्बर् दिनाङ्के बोधगया गमनस्य सम्भावना अस्ति। तस्मिन् एव काले २९ दिसम्बर् तः ३१ दिसम्बर् पर्यन्तं सः कालचक्र मैदाने प्रवचनं करिष्यति । तदनन्तरं २०२३ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनाङ्के महाबोधी-मन्दिरे विशेष-पूजनं कृत्वा नववर्षस्य आगमनसमये केकं कटयिष्यते । तस्य दीर्घायुषः आरोग्यस्य च कृते उपस्थितैः बौद्धभिक्षुभिः विशेषप्रार्थनाः करिष्यन्ति।
महाबोधी मन्दिरसहितसम्पूर्णःबोधगयाइत्यस्मिन् कठिन सुरक्षा
तस्य आगमनार्थं तिब्बतीमन्दिरे विशेषतया सज्जता भविष्यति। तिब्बती मन्दिर, कलाचक्र मैदान, महाबोधी मन्दिर सहित सम्पूर्ण बोधगयायां कठोरसुरक्षाव्यवस्था भविष्यति।प्रशासनं बौद्धगुरुदलाईलामा आगमनसम्बद्धं त्रिस्तरीयसुरक्षायाः व्यवस्थां कुर्वन् अस्ति। अस्य कृते सहस्राणि केन्द्रीय-राज्यसेना-कर्मचारिभिः सह बम्ब-निष्कासन-दलः, श्वापद-दलः च अपि नियोजिताः भविष्यन्ति । अस्मिन् काले पुलिसप्रशासनेन सुरक्षाव्यवस्थां मूर्खतापूर्णं कर्तुं आरब्धम् अस्ति।
अदम्यदुर्गे परिणमिष्यते
गयानगरस्य एसएसपी हरप्रीतकौरः अवदत् यत् दलाईलामायाः आगमनस्य विषये नगरस्य सुरक्षाव्यवस्था सुदृढा भविष्यति। बोधगया सम्पूर्णं नगरक्षेत्रं दुर्गमदुर्गं परिणमयिष्यति। विशेषबलस्य परिनियोजनं भविष्यति, सीसीटीवी-कैमराणां निरीक्षणं भविष्यति, अस्थायीपुलिसस्थानकानि उद्घाटितानि सन्ति। होटेलेषु, बौद्धमठेषु च निवसन्तः देशीविदेशीयाः पर्यटकाः अपि निरीक्षिताः सन्ति । एसएसपी इत्यस्य मते शङ्कितानां विषये दृष्टिः स्थापयितुं सीसीटीवी-कैमराणां संख्या वर्धिता अस्ति। बोधगया-नगरस्य सुरक्षायां चोरीं निवारयितुं सुरक्षां च सुदृढां कर्तुं पुलिस-प्रशासनस्य किमपि लापरवाही कर्तुं कोऽपि मूडः नास्ति। अस्य विषये बहवः महत्त्वपूर्णाः निर्णयाः कृत्वा। सुरक्षाव्यवस्थायाः विषये सर्वाणि सावधानतानि क्रियन्ते। अत्र होटेलवासस्य, गृहस्य किरायेदारस्य, अपरिचितानाम् अभिज्ञानस्य च अन्वेषणं कृत्वा पुलिसाः एकत्रिताः सन्ति ।
बोधगया-नगरस्य पर्यटनं आर्थिकसंकटात् पुनः उत्तिष्ठति
कृपया कथयन्तु यत् कोरोनाकारणात् बोधगया पर्यटनव्यापारः सम्पूर्णतया आर्थिकसंकटेन गच्छति। तस्य आगमनेन बोधगया पर्यटनं विगतत्रिवर्षेभ्यः गच्छन्तं आर्थिकसंकटं पारयिष्यति इति संभावना वर्तते। बोधगया पुनः एकवारं विदेशीयपर्यटकैः गुञ्जा भविष्यति।