हनुमत् के मन्त्र : पवनस्य पुत्रस्य हनुमानस्य पूजायाः कृते मंगलवासरः उत्तमः दिवसः इति मन्यते । कथ्यते यत् मंगलवासरे महाबली हनुमानस्य पूजां कृत्वा उपवासं कृत्वा संकटमोचनः शीघ्रमेव प्रसन्नः भूत्वा भक्तानां सर्वान् क्लेशान् हरति। कलियुगे भगवान् हनुमानः एकमात्रः जागृतः वास्तविकः च शक्तिः अस्ति, यस्याः पुरतः कोऽपि दुर्गमः शक्तिः स्थातुं न शक्नोति इति विश्वासः अस्ति । एतादृशे परिस्थितौ वीरबजरंगी इत्यस्य आशीर्वादं प्राप्तुं मंगलवासरस्य उपवासः करणीयः, विधिना पूजनं च करणीयम्। उपवासं, पूजां च विहाय संकटमोचनहनुमानस्य केचन चमत्कारिकाः मन्त्राः सन्ति, यस्य जपेन भयं, क्लेशं, शत्रून् च नाशः भवति । अत्र हनुमत् जी के केचन प्रभावी मन्त्राः सन्ति।
प्रतिमंगलवासरे एतत् चमत्कारिकं मन्त्रं जपन्तु
ॐ हनुमते रुद्रात्मकाय हुं फट्
शत्रून् तेभ्यः उत्पद्यमानानां समस्यानां च दूरीकरणाय हनुमत् जी इत्यस्य एषः मन्त्रः जप्यते । अनेन शीघ्रमेव शस्त्रबाधात् मुक्तिः प्राप्यते ।
ॐ हं हनुमते नमः
धार्मिक मान्यतानुसारं हनुमानजी इत्यस्य एतस्य मन्त्रस्य जपेन न्यायालयसम्बद्धेषु विषयेषु व्यक्तिः लाभं प्राप्नोति । अस्य मन्त्रस्य प्रभावेण निर्णयः भवतः पक्षे आगन्तुं शक्नोति अथवा न्यायालयात् किञ्चित् उपशमं प्राप्तुं शक्नोति इति कथ्यते ।
ॐ नमो भगवते हनुमते नमः
यदि भवतः कुले सर्वदा क्लेशः भवति। यदा युद्धाः कलहाः च भवन्ति तदा तादृशे सति त्वया हनुमत् जी इत्यस्य मन्त्रस्य जपः करणीयः। अस्य मन्त्रस्य प्रभावः जनानां जीवने सुखं शान्तिं च आनेतुं शक्नोति।
मनोज्वां मरुट्टुलीवेगम, जितेन्द्रियं बुद्धिमत्तं सीनियरम्।
वातात्मजं वनारायुथमुख्यं, श्रीरामदूतं शरणं प्रपद्ये ॥
बज्रङ्गबली अस्य मन्त्रस्य जपेन प्रसन्नः भवति। भक्तानां सुखं समृद्धिं च ददाति । भक्तानां मनोरथं च पूरयति दुःखहरणम् |
ॐ नमो हनुमन्ते रुद्रावतराय सर्वशत्रुसंहारनाय सर्वरोग हराय सर्ववासिकारणाय रामदुताय स्वाहा।
हनुमानस्य मन्त्रस्य जपेन शत्रुविजयं लभते । तेन सह रोगनिवृत्त्यर्थं क्लेशरक्षणाय च एषः मन्त्रः जप्यते ।