ज्ञानवापी-प्रकरणे सोमवासरे वाराणसी-नगरस्य सिविल-फास्ट्-ट्रैक्-न्यायालये सुनवायी अभवत् । तदनन्तरं सिविल न्यायाधीशस्य वरिष्ठप्रभागस्य महेन्द्रकुमारपाण्डेयस्य न्यायालयेन २ दिवसानां कृते निर्णयः स्थगितः अस्ति। अधुना अस्मिन् विषये १७ नवम्बर् दिनाङ्के निर्णयः आगमिष्यति। अर्थात् इदानीं नवम्बर्-मासस्य १७ दिनाङ्के न्यायालयः स्वनिर्णयं दास्यति यत् एषः प्रकरणः श्रवणयोग्यः अस्ति वा न वा इति।
ज्ञानवापी-प्रकरणे सोमवासरे वाराणसी-नगरस्य सिविल-फास्ट्-ट्रैक्-न्यायालये सुनवायी अभवत् । तदनन्तरं सिविल न्यायाधीशस्य वरिष्ठप्रभागस्य महेन्द्रकुमारपाण्डेयस्य न्यायालयेन २ दिवसानां कृते निर्णयः स्थगितः अस्ति। अधुना अस्मिन् विषये १७ नवम्बर् दिनाङ्के निर्णयः आगमिष्यति। अर्थात् इदानीं नवम्बर्-मासस्य १७ दिनाङ्के न्यायालयः स्वनिर्णयं दास्यति यत् एषः प्रकरणः श्रवणयोग्यः अस्ति वा न वा इति।
कृपया कथयतु यत् किरणसिंह बिसेन् न्यायालये याचिका दाखिला आसीत्। यस्मिन् न्यायालयेन पक्षद्वयस्य श्रवणानन्तरं पूर्वदिनाङ्के निर्णयः आरक्षितः आसीत् । हिन्दुपक्षस्य अधिवक्ता अनुपमद्विवेदी अवदत् यत् न्यायालयेन स्वनिर्णयः सज्जीकृतः, परन्तु केनचित् तकनीकीकारणात् तत्र द्वौ दिवसौ अपि यावत् समयः अभवत्। जिला फास्टट्रैक् वरिष्ठविभागन्यायालये प्रकरणानाम् अत्यधिकभारः अस्ति, यस्य कारणात् अयं निर्णयः २ दिवसान् यावत् स्थगितः अस्ति। अस्माकं पूर्णा आशा अस्ति यत् निर्णयः अस्माकं पक्षे भविष्यति तथा च सर्वान् पक्षान् दृष्ट्वा निर्णयः सुरक्षितः अस्ति।
सः अपि अवदत्- अस्य निर्णयस्य श्रृंगारगौरीप्रकरणे उच्चन्यायालयेन दत्तेन अवलोकनेन सह किमपि सम्बन्धः नास्ति यत् द्वयोः प्रकरणयोः भिन्नता अस्ति, अतः निर्णयः निश्चितः अस्ति। हिन्दुपक्षस्य दलस्य संतोषसिंहः अवदत् यत् न्यायालये अस्माकं विश्वासः अस्ति तथा च २ दिवसस्य विलम्बः अभवत् चेदपि निर्णयः सम्यक् भविष्यति। २ दिवसान् प्रतीक्ष्य स्वच्छं भविष्यति। अस्माकं दावाः दृढः अस्ति, सर्वे पक्षाः दृढतया स्थापिताः सन्ति।