
महङ्गानि पीडितानां सामान्यजनानाम् कृते राहतवार्ता आगता। अक्टोबर् मासे थोकमहङ्गानि (WPI) न्यूनीकृता अस्ति। वाणिज्य-उद्योग-मन्त्रालयस्य आँकडानुसारं थोक-महङ्गानि अक्टोबर्-मासे ८.३९ प्रतिशतं यावत् न्यूनीभूता, सितम्बर-मासे १०.७० प्रतिशतं यावत् आसीत् बहुकालानन्तरं थोकमहङ्गानि द्विगुणात् एकाङ्कपर्यन्तं प्राप्ता अस्ति । सरकारीतथ्यानुसारं २०२१ तमस्य वर्षस्य मार्चमासस्य अनन्तरं प्रथमवारं थोकमहङ्गानि द्विगुणाङ्कात् अधः पतिता अस्ति । थोकमहङ्गानि क्रमशः १८ मासान् यावत् द्विगुणाङ्केषु दृष्टा ।
अनेकखण्डेषु महङ्गानि न्यूनीकृतानि
अनेकखण्डेषु वस्तूनाम् मूल्येषु न्यूनतायाः कारणात् थोकमहङ्गानि २.३१ प्रतिशतं न्यूनीकृतानि सन्ति । निर्मितानाम् उत्पादानाम् महङ्गानि ४.४२ प्रतिशतं यावत् न्यूनीकृता अस्ति । सेप्टेम्बरमासे ६.३४ प्रतिशतं भवति स्म । ईंधन-विद्युत्-क्षेत्रे महङ्गानि न्यूनीकृत्य ३२.६१ प्रतिशतात् २३.१७ प्रतिशतं यावत् न्यूनीकृता अस्ति । सेप्टेम्बरमासे शाकस्य महङ्गानि ३९.६६ प्रतिशतं अभवन् । अक्टोबर् मासे १७.६१ प्रतिशतं यावत् न्यूनीकृतम् अस्ति ।
खुदरा महङ्गानि आँकडानि सायंकाले आगमिष्यन्ति
मुख्यतया यन्त्राणां उपकरणानां, वस्त्राणां, मूलभूतधातुनां, खनिजतैलानां च अन्येषां वस्तूनाञ्च मूल्येषु न्यूनतायाः कारणेन अक्टोबर्मासे थोकमहङ्गानि न्यूनीकृतानि। थोकमहङ्गानि तीव्रक्षयस्य आँकडा खुदरामहङ्गानि आगमनात् पूर्वं आगताः । अद्य सायंकाले सर्वकारः अक्टोबर् मासस्य खुदरा महङ्गानि आँकडानि प्रकाशयितुं गच्छति। भारतीय रिजर्वबैङ्कस्य गवर्नर् शक्तिकान्तदासः आशां प्रकटितवान् यत् अक्टोबर् मासे खुदरा महङ्गानि ७ प्रतिशतात् न्यूनानि एव तिष्ठति। सेप्टेम्बरमासे ७.४ प्रतिशतं आसीत् ।
एप्रिलमासे महङ्गानि अस्य अभिलेखस्य भङ्गं कृतवन्तः
२०२२ तमस्य वर्षस्य एप्रिलमासे थोकमहङ्गानि १५.०८ प्रतिशतं यावत् वर्धिता आसीत् । १९९८ तमे वर्षे यदा थोकमहङ्गानि १५ प्रतिशतात् उपरि गता आसीत् ततः परं प्रथमवारं एतत् आसीत् । पूर्वं १९९८ तमे वर्षे डिसेम्बरमासे थोकमहङ्गानि १५ प्रतिशतात् अधिका आसीत् ।
२०२२ तमस्य वर्षस्य एप्रिलमासे थोकमहङ्गानि १५.०८ प्रतिशतं आसीत् । तदनन्तरं मेमासे १५.८८ प्रतिशतं जूनमासे १५.१८ प्रतिशतं च आसीत् । जुलैमासे थोकमहङ्गानि १५ प्रतिशतात् १३.९३ प्रतिशतं यावत् न्यूनीकृता । अगस्तमासे थोकमहङ्गानि १२.४१ प्रतिशतं आसीत् ।