
उत्तराखण्डस्य पूर्वमुख्यमन्त्री तिरथसिंह रावतस्य कथितः विडियो अतीव वायरल् भवति। अस्मिन् विडियो मध्ये तिरथसिंह रावतः इशारेण स्वसर्वकारं लक्ष्यं कुर्वन् दृश्यते। तस्मिन् विडियोमध्ये पूर्वसीएम रावतः कथयन् दृश्यते यत् राज्ये आयोगं विना कोऽपि कार्यं कर्तुं न शक्यते।
तिरथसिंह रावतस्य एषः विडियो कदा कुत्र च अस्ति, तस्य सूचना न प्रकाशिता। सः भिडियायां कक्षे उपविश्य राज्ये आयुक्तीकरणस्य विषये कथयति। तिरथसिंहः भिडियोमध्ये वदन् दृश्यते यत् अहं मुख्यमन्त्री अभवम्, कदाचित् मया एवम् न वक्तव्यम् इति। परन्तु यदा वयं उत्तरप्रदेशात् विरक्ताः आसन् तदा तत्र सार्वजनिककार्यस्य कृते २०% यावत् आयोगः दत्तः इति स्वीकुर्वितुं मम कोऽपि संकोचः नास्ति।
तस्मिन् भिडियायां रावतः पृथक् राज्यस्य अनन्तरं आयोगस्य समाप्तिः भवितुम् अर्हति स्म इति वदन् दृश्यते। परन्तु एषा प्रथा अचलत् । वयं २०% आयोगेन आरब्धाः। उत्तराखण्डं २००० तमे वर्षे उत्तरप्रदेशात् बहिः उत्कीर्णं कृत्वा राज्यं जातम् इति वदामः।
पौरीतः भाजपा सांसद रावतः अवदत् यत् मया उक्तं यत् आयोगं दत्त्वा अत्र (उत्तरखण्डे) कोऽपि कार्यं न कर्तुं शक्यते। उत्तरप्रदेशे कमीशनिंग् इति प्रथा आसीत्, परन्तु दुर्भाग्येन उत्तराखण्डे अपि एतत् प्रचलति स्म । परन्तु तिरथसिंह रावतः अवदत् यत् एतस्य उत्तरदायित्वं कस्यचित् न भवितुं शक्यते। इति मनः । सः अवदत् यत् उत्तराखण्डात् आज्ञापनं तदा एव समाप्तं भविष्यति यदा वयं राज्यं स्वपरिवाररूपेण द्रष्टुं आरभेमः।