प्रधानमन्त्री नरेन्द्रमोदी अद्य इन्डोनेशियादेशे जी-२० शिखरसम्मेलने (G20 Summit Indonesia) विश्वनेतृभिः सह द्विपक्षीयवार्तायाः श्रृङ्खलां करिष्यति, भारतस्य जी-२०-प्राथमिकतानां विकासं च करिष्यति। रविवासरे पीएम मोदी इत्यस्य बालीयात्रायाः पूर्वं विदेशसचिवः विनय क्वात्रा इत्ययं सूचनां दत्तवान्। विदेशसचिवः क्वात्रा इत्यनेन उक्तं यत् बाली-शिखरसम्मेलनस्य समये पीएम मोदी एतेषां विश्वनेतृभिः सह द्विपक्षीयसम्बद्धतायाः प्रमुखतत्त्वानां समीक्षां करिष्यति।
१७ तमे जी-२० शिखरसम्मेलनं भारतस्य कृते अतीव महत्त्वपूर्णं मन्यते यतः भारतं १ दिसम्बरतः आरभ्य एकवर्षं यावत् जी-२०-सङ्घस्य अध्यक्षतां करिष्यति। जी-२०-सङ्घस्य अध्यक्षताकाले भारतं, इन्डोनेशिया, ब्राजील् च त्रयाणां निर्माणं करिष्यन्ति । जी-२०-सङ्घस्य प्रथमवारं एतत् त्रयम् विकासशीलदेशाः उदयमानाः अर्थव्यवस्थाः च समाविष्टाः भविष्यन्ति । भारत-चीन-अमेरिका-सहितानाम् अन्यदेशानां राष्ट्रप्रमुखाः जी-२० शिखरसम्मेलने भागं गृह्णन्ति । रूस-युक्रेन-सङ्घर्षः, तस्य निहितार्थाः च समाविष्टाः वैश्विक-चुनौत्येषु व्यापक-चर्चा अपेक्षिता अस्ति । अस्य वार्षिकसम्मेलनस्य समापनसमारोहे इन्डोनेशिया जी-२०-राष्ट्रपतिपदं भारताय समर्पयिष्यति। अग्रिमा अध्यक्षत्वेन भारतं वैश्विकहितस्य विषयेषु अधिका स्वरं दातुं प्रयतते। एतेन सह जी-२० कार्यसूचीं अग्रे गृह्णीयात्।
जी-२० शिखरसम्मेलनेन सह पीएम मोदी विश्वस्य १० देशानाम् नेतारः अपि मिलिष्यन्ति। अस्मिन् सर्वाधिकं महत्त्वपूर्णं समागमं यूके-प्रधानमन्त्री ऋषिसुनकेन सह मिलनम् अस्ति । अस्याः समागमात् भारतस्य महती आशा वर्तते। तस्मिन् एव काले पीएम मोदी चीनदेशस्य राष्ट्रपतिं मिलति वा न वा इति अद्यापि निर्णयः न कृतः। पीएम मोदी ४५ घण्टायाः भ्रमणकाले २० कार्यक्रमेषु भागं गृह्णीयात्। पीएम मोदी इत्यस्य स्वागतार्थं बालीनगरे विशेषतया सज्जता कृता अस्ति। पीएम मोदी अपि १५ नवम्बर् दिनाङ्के भारतीयमूलस्य जनान् सम्बोधयिष्यति।
जी-२० शिखरसम्मेलने चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्ग्, अमेरिकीराष्ट्रपतिः जो बाइडेन्, ब्रिटिशप्रधानमन्त्री ऋषिसुनाक्, फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रोन् च अपि भागं गृह्णन्ति। इन्डोनेशियादेशस्य राष्ट्रपतिः जोको विडोडो इत्यस्य आमन्त्रणेन पीएम मोदी शिखरसम्मेलने भागं गृह्णाति। तस्मिन् एव काले रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अस्मिन् सम्मेलने न भागं गृह्णाति, युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की वर्चुअल् रूपेण उपस्थितः भविष्यति।