
गत एकसप्ताहे देशे ४ भूकम्पाः अनुभूयन्ते । सामान्यतया विश्वे दिने ५५ वारं पृथिवी कम्पते । यद्यपि एतेषां भूकम्पानाम् तीव्रता प्रायः अधिका न भवति, परन्तु यदि भूकम्पकम्पाः पुनः पुनः आगच्छन्ति तर्हि किं विचारणीयम् । यद्यपि एतस्य विषये उभयम् अपि उक्तम्।
प्रकाशयति
अमेरिकादेशे भूकम्पस्य अध्ययनार्थं केन्द्रं प्रतिवर्षं २०,००० भूकम्पाः भवन्ति इति कथयति
पृथिव्याः अधः भारतीयप्लेटस्य यूरेशियनप्लेटस्य च टकरावः वर्धमानः अस्ति ।
प्रतिवर्षं केवलं प्रायः १६ भूकम्पाः एव विश्वे भवन्ति ये भयानकाः भवितुम् अर्हन्ति ।
चन्द्रग्रहणात् आरभ्य उत्तरभारते कदापि एकसप्ताहे एव भूकम्पस्य अनेकाः भूकम्पाः अनुभूयन्ते । अमृतसरस्य परितः ताजाः भूकम्पः अनुभूतः। यद्यपि तस्य तीव्रता अतीव न्यूना आसीत्, परन्तु उत्तरभारते यथा भूकम्पकम्पाः पुनः पुनः आगच्छन्ति, तत् किमपि प्रमुखं भूकम्पं सूचयन्ति वा। वैसे न केवलं उत्तरभारतस्य भूमिः भूकम्पेन कम्पिता अस्ति, अपितु पूर्वोत्तरस्य अरुणाचले अपि अद्यत्वे अपि तथैव अभवत् ।
वाडिया हिमालयन भूविज्ञानसंस्थायाः वैज्ञानिकाः चेतवन्तः यत् हिमालयप्रदेशे भूकम्पस्य खतरा वर्तते, येन विशालः क्षेत्रः प्रभावितः भवितुम् अर्हति। एतादृशे सति जीवनस्य, सम्पत्तिस्य च हानिः न्यूनीकर्तुं उत्तमतया सज्जता आवश्यकी भवति । आईआइटी कानपुरस्य पृथिवीविज्ञानविभागस्य प्राध्यापकाः अपि भविष्ये बृहत् भूकम्पस्य सम्भावनाम् प्रकटितवन्तः। ते वदन्ति यत् भारतीयपटलस्य यूरेशियनफलकस्य च टकरावः पृथिव्याः अधः वर्धमानः अस्ति।
हिमालयप्रदेशे भूवैज्ञानिकशक्तिः सृज्यते
देहरादूनस्य वाडिया हिमालयन भूविज्ञानसंस्थायाः वैज्ञानिकानां मते हिन्दुकुशपर्वतात् पूर्वोत्तरभारतपर्यन्तं हिमालयप्रदेशः भूकम्पस्य अत्यन्तं दुर्बलः अस्ति । भूकम्पस्य शब्दं ददाति इति हिमालयप्रदेशे भूवैज्ञानिकशक्तिः, नूतनाः भूस्खलनक्षेत्राणि च निर्मीयन्ते इति विशेषज्ञाः वदन्ति ।
विश्वे प्रतिदिनं समासे ५५ भूकम्पाः भवन्ति ।
अमेरिकीभूकम्पनिरीक्षणस्थलस्य USGS इत्यस्य अनुसारं नवम्बर्-मासस्य १३ दिनाङ्कात् नवम्बर्-मासस्य १४ दिनाङ्कस्य प्रातःकाले यावत् विश्वे प्रायः ४४ भूकम्पाः अभवन् । यस्मिन् जापानदेशस्य परितः सर्वाधिकं तीव्रतायां भूकम्पः ६.१ आसीत् । वैसे जापान-फिजी-देशयोः परितः भूकम्पाः बहु भवन्ति ।
अयं अमेरिकनस्थलः कथयति यत् विश्वे प्रतिदिनं प्रायः ५५ भूकम्पाः भवन्ति, परन्तु तेषु अधिकांशः मृदुः भवति । यस्य तीव्रता ५.० परितः भवति । प्रतिदिनं ०३ तः ०४ पर्यन्तं भूकम्पाः ६ तीव्रतायां भवन्ति ।
कामकट् भूकम्पसूचीपत्रे उक्तं यत् अन्तिमेषु वर्षेषु भूकम्पानाम् संख्या वर्धिता, अपि च यतोहि विश्वे भूकम्पमापनार्थं संवेदनशीलयन्त्राणि वर्धन्ते तथा च ते भूकम्पमापनं बहुकालं यावत् कुर्वन्ति, अतः तेषां संख्या वर्धमाना अस्ति।अस्ट.
प्रतिवर्षं २०,००० कम्पनस्य गणना भवति
अमेरिका का द नेशनल अर्थक्वेक इंफार्मेशन सेंटर पूरी दुनिया में हर साल 20,000 भूकंप की गणना कर रहा है. भूकंप के रिकॉर्ड वर्ष 1900 से अपडेट किये जा रहे हैं, वो ये बताते हैं कि हर साल दुनियाभर में औसतन 16 बड़े भूकंप आते हैं. इसमें 15 ऐसे होते हैं जो रिक्टर स्केल पर 07 तीव्रता के होते हैं तो एक 08 या उससे तीव्रता का.