नोएडानगरे अष्टानां एजेण्टानां गृहीतस्य अनन्तरं आयकरविभागेन ४८ घण्टापर्यन्तं निरन्तरं अन्वेषणकार्यक्रमः कृतः, यस्मिन् २.५८ कोटिरूप्यकाणि नगदं प्राप्तानि सन्ति। लखनऊनगरे गृहीतस्य गिरोहनायकस्य आदर्शश्रीवास्तवस्य प्रश्नोत्तरस्य समये अद्यावधि प्रायः २०० कोटिरूप्यकाणां धांधलीयाः प्रमाणानि एकत्रितानि सन्ति।
हवालाप्रकरणस्य अन्वेषणार्थं आयकरदलम् आगतं
आयकरविभागेन दिल्ली, नोएडा, लखनऊ च पञ्चस्थानेषु छापा मारयित्वा हवालाव्यापारस्य विशालं जालं उत्खनितम्। कृष्णधनस्य श्वेतवर्णे परिवर्तने संलग्नाः ५०० तः अधिकाः एजेण्ट् बेङ्गलूरु, मुम्बई, हैदराबाद इत्यादिषु देशस्य विभिन्नेषु राज्येषु सक्रियः इति शङ्का वर्तते।
नोएडानगरे अष्टानां एजेण्टानां गृहीतस्य अनन्तरं आयकरविभागेन ४८ घण्टापर्यन्तं निरन्तरं अन्वेषणकार्यक्रमः कृतः, यस्मिन् २.५८ कोटिरूप्यकाणि नगदं प्राप्तानि सन्ति। लखनऊनगरे गृहीतस्य गिरोहनायकस्य आदर्शश्रीवास्तवस्य प्रश्नोत्तरस्य समये अद्यावधि प्रायः २०० कोटिरूप्यकाणां धांधलीयाः प्रमाणानि एकत्रितानि सन्ति।
आयकरविभागेन ३० अधिकारिणः सहितं विशेषानुसन्धानदलस्य (एसआईटी) गठनं कृत्वा शुक्रवासरे दिल्लीनगरस्य द्वयोः स्थानयोः, नोएडानगरे द्वौ, लखनऊनगरे एकस्मिन् स्थाने छापा मारिताः। अन्वेषणेन आरटीजीएस मार्गेण प्राप्तस्य नगदस्य दुगुणीकरणस्य योजनां चालयित्वा धोखाधड़ीयां सम्बद्धं विशालं जालं ज्ञातम्।
देशे सर्वत्र पुनः प्राप्तानां लैपटॉपानां, मोबाईलफोनानां च अन्वेषणार्थं कार्यं कुर्वतां ५०० तः अधिकानां एजेण्ट्-जनानाम् आँकडानि प्राप्तानि सन्ति । लखनऊनगरे प्राप्तसाक्ष्यात् प्राप्तेषु दस्तावेजेषु २०० कोटिरूप्यकाणां मिथ्याकरणस्य विषयः अग्रे आगतः। दस्तावेजानां संवीक्षणानन्तरं हवालाद्वारा कृष्णधनं श्वेतवर्णे परिवर्तनस्य क्रीडायां सम्बद्धानां १५ तः अधिकानां निगमकम्पनीनां, न्यासानां च सूचनाः एकत्रिताः सन्ति। तेषां १० अधिकेषु बैंकखातेषु अन्वेषणार्थं सज्जता क्रियते।
पलायितसहभागिनः अन्वेषणं निरन्तरं वर्तते, पुलिस-रिमाण्ड्-सज्जता
सेक्टर-५५ तः गृहीतानाम् हवालाव्यापारिणां पलायितसहभागिनः राजा मौर्यस्य अन्वेषणं प्रचलति। तस्मिन् एव काले गृहीतानाम् अभियुक्तानां पुलिस-अभिरक्षण-रिमाण्ड्-मध्ये नेतुम् पुलिस-सज्जा वर्तते । अस्मिन् प्रकरणे पुलिस-अभिरक्षणे प्रश्नोत्तरं महत्त्वपूर्णं प्रकाशनं भवितुम् अर्हति । रविवासरे पुलिसैः अन्ये त्रयः जनाः प्रश्नाः कृताः यस्मात् दिल्लीनगरे ९६ लक्षरूप्यकाणि प्राप्तानि।
यद्यपि एतेषां त्रयाणां अस्मिन् प्रकरणे किमपि सम्बन्धः नासीत् । सूचनां दत्त्वा पुलिसैः त्रयः अपि मुक्ताः। नोएडा जोन एडीसीपी आशुतोष द्विवेदी इत्यनेन उक्तं यत् अस्मिन् प्रकरणे पलायितानां अभियुक्तानां अन्वेषणं प्रचलति तथा च पुलिसेन न्यायालये अष्टानां अभियुक्तानां पुलिस हिरासतनिरोधस्य आवेदनं दाखिलम् अस्ति।
अन्ये एजेन्सी अपि अन्वेषणं करिष्यन्ति
पुलिसैः सह आयकरविभागस्य एकः दलः अपि अस्य विषयस्य अन्वेषणं कुर्वन् अस्ति। समाचारानुसारं द्वे द्वे दिने अस्मिन् विषये अधिकानि प्रकाशनानि भवितुम् अर्हन्ति। कथितं यत्, पुलिस इत्यादयः एजेन्सीः सीएसआर-निधिसम्बद्धेषु धोखाधड़ीयां सम्बद्धानां कम्पनीनां अन्वेषणं कुर्वन्ति। एतत् दृष्ट्वा अन्ये एजेन्सी अपि अस्य विषयस्य अन्वेषणं कर्तुं शक्नुवन्ति ।
पुलिसैः सह आयकरविभागस्य एकः दलः अपि अस्य विषयस्य अन्वेषणं कुर्वन् अस्ति। समाचारानुसारं द्वे द्वे दिने अस्मिन् विषये अधिकानि प्रकाशनानि भवितुम् अर्हन्ति। कथितं यत्, पुलिस इत्यादयः एजेन्सीः सीएसआर-निधिसम्बद्धेषु धोखाधड़ीयां सम्बद्धानां कम्पनीनां अन्वेषणं कुर्वन्ति। एतत् दृष्ट्वा अन्ये एजेन्सी अपि अस्य विषयस्य अन्वेषणं कर्तुं शक्नुवन्ति ।
परिधानकम्पन्योः अन्वेषणं कृत्वा दलं पुनः आगतं
तृतीयदिनं यावत् आयकरविभागस्य दलं नोएडा सेक्टर्-११ इत्यस्य डब्ल्यू खण्डे स्थिते परिधानकम्पनीयां अन्वेषणं कुर्वन् आसीत् । रविवासरे अपराह्णे विभागस्य दिल्लीदलेन दस्तावेजाः, कम्प्यूटरहार्डडिस्कः, लैपटॉप् इत्यादयः जप्ताः। बृहत्-परिमाणेन कर-चोरी-संकेतानां प्राप्तेः अनन्तरं चान्दनी-चौक-स्थले कम्पनी-कार्यालयस्य अतिरिक्तं नोएडा-नगरस्य सेक्टर-११-सहितस्य एनसीआर-संस्थायाः विभिन्नेषु स्थानेषु छापामारी कृता
महिला स्वयमेव IPS इत्यस्मै दबावं स्थापयितुं अवदत्
यदा नोएडातः सौदार्थम् आगताः जनाः गृहीताः तदा तेषु एकः महिला अपि अन्तर्भूतवती । सः स्वं IAS, IPS इति आह्वयन् आयकरविभागस्य, पुलिसस्य च उपरि दबावं स्थापयितुं प्रयतितवान् आसीत् । परन्तु अल्पप्रश्नानन्तरं सत्यं अग्रे आगतं । गृहीतसमूहेन सह तस्य प्रत्यक्षसम्बन्धः नासीत् इति कारणेन सः मुक्तः अभवत् ।