
मध्यप्रदेशस्य राजधानी भोपालसमीपस्थस्य रायसेनमण्डलस्य गौहरगञ्जे मातापितृभ्यः विरक्ताः ३ हिन्दुबालकाः मुस्लिमरूपेण परिणताः सन्ति। त्रयः बालकाः भ्रातरः सन्ति, ये २०२० तमे वर्षे कोविड्-कारणात् प्रथम-लॉकडाउन-पूर्वं मण्डीदीप-नगरे स्वमातापितृभ्यः विरक्ताः आसन् ।
रायसेन्-नगरस्य गोदीशिशुगृहगौहरगञ्जे निवसन् शाहरुख-सुहाना-रुखसाना (नवनाम)-योः पिता मण्डीदीप-नगरस्य एकस्मिन् कारखाने रक्षकः अस्ति । माता पिता च परस्परं विवादं कृत्वा एकत्र न वसन्ति। माता बालकैः सह भोपालं गता आसीत् । अत्र सा ताजुलमस्जिदस्य समीपे एकेन मुस्लिमफकीरेण सह भिक्षाटनं कर्तुं आरब्धा । कोविड् इत्यत्र बालकाः मातुः पृथक् अभवन् ।
भोपाल के माता छाया संस्था (एनजीओ) बालकाः असहायः दृश्यन्ते स्म। बालकल्याणसमितेः सम्मुखे भोपालस्य बालकान् उपस्थापयत् । प्रकरणं रायसेनमण्डलस्य आसीत्, अतः बालकल्याणसमित्या भोपालेन रायसेनबालकल्याणसमित्याः कृते प्रकरणं स्थानान्तरितम्। बाल कल्याण समिति रायसेन: एते बालकाः तावत्पर्यन्तं गौहरगञ्जं गोदीयालयं प्रति समर्पिताः आसन्, यावत् तेषां मातापितरौ न लभ्यन्ते।
महिलाबालविकासविभागेन बालकानां एसआईआर प्रतिवेदनं प्रस्तुतुं निर्देशः दत्तः। अन्वेषणं कृत्वा बालकानां मातापितरौ हिन्दुः इति ज्ञातम् । तदपि क्रेशस्य निदेशकः हसीन् परवेज् नाम परिवर्तनं न कृत्वा विद्यालये आधारपत्रे च मुस्लिम इति नाम लिखितवान् । राष्ट्रियबालआयोगस्य अध्यक्षा प्रियङ्का कानुङ्गो शिकायतया बालगृहस्य निरीक्षणार्थम् आगता तदा एव एषः विषयः प्रकाशितः। बालआयोगेन अस्मिन् प्रकरणे हसिन् परवेज् इत्यस्य आरोपी कृता अस्ति।
त्रयः अपि बालकाः विगत ३ वर्षेभ्यः गौहरगञ्जे सर्वकारीयअनुदानेन बालगृहे रनेन निवसन्ति। बालकाः हिन्दुः पिछड़ावर्गस्य च सन्ति । तेषां वयः ४, ६, ८ वर्षाणि च सन्ति । तेषां द्वौ भगिन्यौ एकः भ्राता च अस्ति। बालकाः अवदन् यत् पूर्वं तेषां नामानि भिन्नानि आसन्, अधुना अत्रत्याः आचार्येण अन्यनामानि दत्तानि। आधारपत्रे बालकानां मातापितृणां स्थाने शिशुगृहस्य संचालकस्य हसीन परवेजस्य नाम परिचर्याकर्तारूपेण पञ्जीकृतः अस्ति।
अस्मिन् शिशु गृहे ५ बालकाः निवसन्ति । तेषु त्रयः भ्रातरः भगिन्यः च सन्ति। राष्ट्रीयबालआयोगस्य अध्यक्षा प्रियङ्का कानुङ्गो इत्यनेन क्रेशस्य संचालकं भर्त्सयित्वा क्रेशस्य सर्वाणि दस्तावेजानि जप्तुं निर्देशः दत्तः। एतेन सह महिलाबालविकासविभागाय अपि अन्वेषणं कृत्वा प्राथमिकीपत्रस्य पञ्जीकरणं कर्तुं आदेशः दत्तः अस्ति।
राष्ट्रीयबालआयोगः प्रियङ्का कानुङ्गो अवदत् – बालकानां परिचयः परिवर्तितः अस्ति। एतत् भारतस्य संविधानस्य उल्लङ्घनम् अस्ति। वयं तत्रैव डीपीओ इत्यस्मै अवदमः यत् इतः सम्पूर्णं कागदं जब्धं कुर्वन्तु। प्राथमिकी पञ्जीकरणं कर्तुं निर्देशः दत्तः अस्ति। बालकानां परिवारं अन्विष्य पुनः स्थापयन्तु। यः व्यक्तिः एतादृशं संस्थां चालयति तस्य विरुद्धं एफआईआर-पञ्जीकरणं कुर्वन्तु। पुलिस अधीक्षकेन सह अपि दूरभाषेण भाषितवान्।
शिशुगृहस्य निदेशिका हसीन परवेजः कथयति यत् भोपालतः बालकाः अत्र स्थानान्तरिताः सन्ति। बालकल्याणसमित्या (CWC) दत्तानि नामानि संस्थायां स्थापितानि आसन्। यावत् सीडब्ल्यूसी निर्देशम् न ददाति तावत् वयं नाम परिवर्तयितुं न शक्नुमः।