
मध्यप्रदेशस्य इन्दौर-आइआइटी-इत्यस्य विद्युत्-इञ्जिनीयरिङ्ग-विभागेन शोधं कृतम् अस्ति । शोधद्वारा एतत् निष्कर्षं प्राप्तम् यत् हरेकृष्णमन्त्रस्य १०८ वारं जपः मनः शान्तं करोति, तनावमुक्तः अपि भवितुम् अर्हति । शोधदलेन एतत् सम्पूर्णं प्रशिक्षणं कर्तुं ३७ जनान् चयनं कृत्वा तेषां मस्तिष्कात् बहिः आगच्छन्तं ईईजी-संकेतं अभिलेखयित्वा तेषां शोधं कृतम् आसीत् ।
३७ जनानां विषये कृतं शोधं
अस्मिन् अद्वितीयसंशोधने इलेक्ट्रॉनिक-इञ्जिनीयरिङ्ग-विभागेन ३७ जनानां पहिचानं कृत्वा तेषां विषये शोधं कृतम् । शोधकाले हरे कृष्णमहामन्त्रस्य जपः कृतः। अस्मिन् समये शोधदलेन प्रथमं हरेकृष्णमहामन्त्रस्य जपं कुर्वतां जनानां मस्तिष्कस्य अवलोकनं कृत्वा ततः जपानन्तरं तेषां मस्तिष्कस्य अवलोकनं कृतम् । अस्मिन् समये जपानन्तरं मस्तिष्कं अत्यन्तं शान्तं शिथिलं च आसीत् ।
महत्त्वपूर्णं यत् मस्तिष्कस्य संकेताः जपस्य पूर्वं पश्चात् च ९०-९० सेकेण्ड् यावत् एकस्मिन् एव अवस्थायां अभिलेखिताः आसन् । शोधदलस्य प्रमुखस्य डॉ. रामविलासपञ्चौरी इत्यस्य मते मुख्यतया पञ्चविधाः संकेताः मस्तिष्कात् उद्भवन्ति। एतेषु अल्फा आवृत्तिपट्टिका शान्तिविश्रामस्य प्रतीकं भवति । बीटा आवृत्तिपट्टिका चिन्ता तनावस्य च प्रतिनिधित्वं करोति । अन्वेषणानन्तरं आल्फा-बैण्ड्-शक्तिः वर्धिता, बीटा-बैण्ड्-शक्तिः न्यूनीभूता च इति ज्ञातम् । कृपया वदन्तु यत् आईआईटी इंदौर: इत्यस्य एतत् शोधं मस्तिष्कसम्बद्धानां रोगानाम् चिकित्सायां अतीव लाभप्रदं सिद्धं भवितुम् अर्हति।