भारतीयतटरक्षकप्रमुखः वी.एस.पथानिया कर्नाटकस्य बेङ्गलूरुनगरे स्वदेशीयेन लाइट् यूटिलिटी हेलिकॉप्टरेण प्रथमं विमानं कृतवान्। तस्य विमानयानं ४५ निमेषाः आसीत् । भारतीयतटरक्षकस्य एकः अधिकारी अस्य विषये सूचनां दत्तवान् । सः अवदत् यत् उड्डयनानन्तरं वी.एस.पथानिया इत्यनेन स्वदेशीयस्य लाइट् यूटिलिटी हेलिकॉप्टरस्य प्रशंसा कृता। सः अवदत् यत् देशी लाइट यूटिलिटी हेलिकॉप्टरः अत्याधुनिकप्रौद्योगिकीभिः सह उत्तमः हेलिकॉप्टरः अस्ति।
महत्त्वपूर्णं यत् लाइट् यूटिलिटी हेलिकॉप्टर (LUH) भारते एव निर्मितम् अस्ति । हिन्दुस्तान एरोनॉटिक्स लिमिटेड् (HAL) इत्यनेन निर्मितम् एतत् लघु हेलिकॉप्टरं एकइञ्जिन-प्रौद्योगिक्या सुसज्जितम् अस्ति । अस्य प्रथमं विमानयानं २०१६ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ६ दिनाङ्के बेङ्गलूरु-नगरे अभवत् । अस्य लघुयुद्धहेलिकॉप्टरस्य डिजाइनं HAL इत्यस्य Rotary Wing R&D इत्यनेन कृतम् अस्ति । अस्य हेलिकॉप्टरस्य विशेषता अस्ति यत् एतत् प्रतिकूलवायुस्थितौ उड्डीयेतुं शक्नोति ।
‘सी विजिल्-२२’ १५ वादनात् आरभ्यते
तस्मिन् एव काले तटस्थेषु देशस्य रक्षायाः सज्जतायाः समीक्षायै नौसेनायाः द्विदिवसीयस्य रक्षाअभ्यासस्य तृतीयसंस्करणं ‘सीविजिल्-२२’ नवम्बर् १५-१६ दिनाङ्के भविष्यति। २०१८ तमे वर्षे २६/११ मुम्बई-आक्रमणस्य पश्चात् समुद्रीयसुरक्षावर्धनं प्रति स्थापितानां विविधानां उपायानां प्रमाणीकरणाय एतादृशस्य रक्षाव्यायामस्य अवधारणा कृता आसीत् ‘सीविजिल्’ इत्यस्य अवधारणा सम्पूर्णे भारते तटीयसुरक्षातन्त्रं सक्रियं कर्तुं व्यापकतटीयरक्षातन्त्रस्य मूल्याङ्कनं च अस्ति ।
अस्मिन् अभ्यासे तटस्य रक्षणार्थं कृतानि पदानि कियत् प्रभाविणः सिद्धानि इति द्रष्टव्यम् । सीविजिल् इत्यनेन सह परिचालनात्मकं, तकनीकीं, प्रशासनिकं च लेखापरीक्षा अपि भविष्यति, येन नौसेनायाः सामर्थ्यस्य दुर्बलतायाः च विषये समीचीना सूचना प्राप्यते।