
काङ्ग्रेसनेता कन्हैया कुमारः रविवासरे प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य उपरि आक्रमणं कृत्वा पृष्टवान् यत् स्वशासने कृतानां कार्याणां आधारेण मतदानं प्राप्तुं स्थाने मतदातानां सहानुभूतिम् प्राप्तुं ‘विक्टिम कार्ड्’ क्षेपणस्य आवश्यकता किमर्थं मन्यते इति। कन्हैया प्रधानमन्त्रिणः शिकायतां उद्धृतवान् यत् प्रतिदिनं विपक्षस्य दुरुपयोगस्य सामना कर्तव्यः अस्ति।
कन्हैया कुमारः अवदत्, “किम् अस्मिन् देशे गान्धी गोली मारितः अस्ति?” अतः प्रधानमन्त्री किमर्थम् एवं विलपति ? शनिवासरे एकदिनपूर्वं पीएम मोदी तेलङ्गानानगरे एकस्मिन् सभायां उक्तवान् आसीत् यत् विपक्षः प्रतिदिनं द्वौ-त्रयकिलो दुरुपयोगं प्राप्नोति। परन्तु ईश्वरः तस्मै तत् दुरुपयोगं सकारात्मकशक्तौ परिवर्तयितुं शक्तिं दत्तवान्।
काङ्ग्रेसनेता अवदत्, “इदं बोगस् प्रवचनम् अस्ति; मोदी जनस्य जनादेशस्य आदरं कर्तुं स्थाने पीडितपत्तेः क्रीडां कर्तुं प्रयतते। यदि विपक्षः दुरुपयोगं करोति तर्हि किं भेदः भवति ? जनसमूहः तस्मै मतदानं कृतवान् अस्ति। न एकवारं, द्विवारं। प्रजाभ्यः वदेत् यत् तेभ्यः प्रतिज्ञाः किमर्थं न पूर्णाः।
पीएम मोदी इत्यस्य एतत् दावं विधानसभानिर्वाचनस्य सन्दर्भे सहानुभूतिम् आकर्षयितुं निराशः प्रयासः इति काङ्ग्रेसपक्षः पश्यति। पीएम मोदी इत्यस्य ‘दुरुपयोगस्य’ टिप्पण्याः घण्टाभिः अनन्तरं हिमाचलप्रदेशे मतदानं निरन्तरं जातम्, यत्र तस्य दलस्य प्रबलं कार्यभारविरोधी, विद्रोहिणां विरोधः च आसीत्
२०१७ तमस्य वर्षस्य गुजरातनिर्वाचनस्य समये अपि पीएम मोदी यदा काङ्ग्रेसनेता मणिशंकर ऐयरः तं “नीच” इति कथितवान् तदा पीएम मोदी पीडितपत्तेः क्रीडां कृतवान् । पीएम मोदी भाजपा च सम्पूर्णगुजरातस्य अपमानं इति उक्त्वा निर्वाचनस्य अन्तिमचरणस्य काङ्ग्रेसविरुद्धं वायुनिर्माणार्थं तस्य उपयोगं कृतवन्तः। गुजरातदेशे आगामिमासे अर्थात् दिसम्बरमासे द्वयोः चरणयोः (१ दिसम्बर्, ५ दिसम्बर् च) मतदानं भविष्यति।
काङ्ग्रेस-सोशल-मीडिया-प्रमुखः सुप्रिया-श्रीनाथः ट्वीट्-माध्यमेन अवदत् यत्, “अन्ततः गुजरात-निर्वाचनस्य समये प्रधानमन्त्री नरेन्द्रमोदी-महोदयं पुनः पुनः पीडित-पत्तकं क्रीडितुं किं बाध्यते?” अस्मिन् ‘अमर काल’ इत्यस्मिन् सः साहसेन सुशासनार्थं मतं अन्वेष्टुम् अर्हति स्म । वयं न जानीमः यत् सः स्वस्य सत्कर्मणां विषये अन्ते दुःखपत्रस्य च विषये किमर्थं वक्तुं न शक्नोति! किमर्थं धावसि