
केन्द्रीयमन्त्री किरेन् रिजिजुः पूर्वप्रधानमन्त्री जवाहरलालनेहरू इत्यस्य जन्मदिवसस्य अवसरे नेहरू इत्यस्य पञ्चभ्रूणां विषयं उत्थाप्य आरोपितवान् यत् १९४७ तमे वर्षे भारतस्य प्रथमप्रधानमन्त्री “मित्रं प्रथमं, भारतं पश्चात्” इति प्रारम्भिककश्मीरनीतेः दुःखदपरिणामाः अभवन् सोमवासरे प्रातःकाले केन्द्रीयमन्त्री कश्मीरस्य विषये जवाहरलालनेहरू इत्यस्य उपरि आक्रमणं कृतवान्। १९४७ तमे वर्षे (२७ अक्टोबर्) जम्मू-कश्मीरस्य भारते प्रवेशस्य वार्षिकोत्सवे ‘कश्मीरस्य विषये ५ नेहरूवी-भ्रमाणां ७५ वर्षाणि’ इति विषये लेखं लिखित्वा रिजिजु-महोदयस्य प्रतिक्रिया अभवत्
नेहरू इत्यस्य “पञ्च त्रुटयः” इत्यस्य पृष्ठतः यथार्थकथा।
रिजिजुः ट्वीट् कृतवान्, वस्तुतः किं जातम्? पण्डितः जवाहरलालनेहरूः कश्मीरं भारते प्रवेशं कृत्वा तस्मात् पाकिस्तानं आक्रमणस्य अवसरं दत्तवान् इति किमर्थं विलम्बं कृतवान् ? नेहरू इत्यस्य “पंच-भूल” अथवा कश्मीरविषये ५ त्रुटयः पृष्ठतः वास्तविककथा। नेहरू महाराजा हरिसिंहस्य भारते प्रवेशार्थं याचनां त्रिवारं अङ्गीकृतवान् इति आरोपं कृत्वा केन्द्रमन्त्री अवदत् यत् पूर्वप्रधानमन्त्री नेहरू इत्यस्य प्रारम्भिककश्मीरनीतिः “प्रथममित्रैः, पश्चात् भारतेन” परिभाषिता अस्ति।
रिजिजुः ट्वीट् कृतवान् – नेहरू महाराजा हरिसिंहस्य भारते सम्मिलितुं याचनां एकवारं न अपितु त्रिवारं अङ्गीकृतवान्। “मित्राः प्रथमं, भारतं पश्चात्” इति नेहरू इत्यस्य प्रारम्भिककश्मीरनीतिः १९४७ तमे वर्षे परिभाषितवती । तस्य दुःखदपरिणामाः अभवन्, यस्य मूल्यं भारतेन सप्तदशकपर्यन्तं दत्तम् । ततः पूर्वं २७ अक्टोबर् दिनाङ्के एएनआई इत्यनेन सह वार्तालापं कुर्वन् रिजिजुः स्वतन्त्रभारतस्य प्रथमप्रधानमन्त्री जवाहरलालनेहरू इत्यस्य उपरि कश्मीरसम्बद्धे पञ्च त्रुटयः कृतवान् इति आरोपं कृतवान्
पीएम मोदी नेहरू इत्यस्य त्रुटयः पूर्ववत् सम्यक् कृतवन्तः
तत्कालीनप्रधानमन्त्री नेहरू इत्यस्य त्रुटयः कारणतः काश्मीरः अनावश्यकरूपेण मुद्दा अभवत् इति आरोपं कृत्वा रिजिजुः आरोपं कृतवान् यत् त्रुटिं सम्यक् कृत्वा सम्यक् आख्यानं स्थापयितुं महत्त्वपूर्णम् अस्ति। एएनआइ इत्यस्मै सम्भाषणं कुर्वन् रिजिजुः अवदत् यत् डॉ. अम्बेडकरः सम्यक् उक्तवान् यत् ये स्व-इतिहासं विस्मरन्ति ते इतिहासं रचयितुं न शक्नुवन्ति। अतः महत्त्वपूर्णं यत् वयं त्रुटयः अवगच्छामः। अस्माकं प्रथमः प्रधानमन्त्री नेहरू काश्मीरेण सह यत् कृतवान् तस्य परिणामः एतादृशी दुःखदघटना अभवत् । राष्ट्रसम्पदः अपव्ययः अभवत् । अनेन सैनिकानाम्, नागरिकानां च प्राणहानिः अभवत् । तस्याः त्रुटिकारणात् अद्य काश्मीरः अनावश्यकरूपेण मुद्दा अभवत्। महत्त्वपूर्णं यत् वयं त्रुटिं सम्यक् कृत्वा सम्यक् आख्यानं स्थापयामः। पीएम मोदी नेहरू इत्यनेन पूर्ववत् कृताः त्रुटयः सम्यक् कृताः।