
राष्ट्रपति द्रौपदी मुर्मू मध्यप्रदेशस्य शहडोलमण्डले ‘जनजातीयगौरवदिवसस्य’ कार्यक्रमे भागं ग्रहीतुं मंगलवासरे राज्यस्य भ्रमणं करिष्यन्ति। मुख्यमन्त्री शिवराजसिंहचौहानः मंगलवासरे एतां सूचनां दत्तवान्। रविवासरे पत्रकारैः सह वार्तालापं कुर्वन् चौहानः अवदत् यत् तस्मिन् एव दिने राज्ये पंचायतविस्तार अनुसूचितक्षेत्रकानूनम् अपि आधिकारिकतया कार्यान्वितं भविष्यति।
आदिवासीनेतृणां बिरसामुण्डायाः जन्मदिवसस्य, आदिवासीस्वतन्त्रतासेनानीनां योगदानस्य च स्मरणार्थं गतवर्षे नवम्बरमासस्य १५ दिनाङ्कं ‘आदिवासीगौरवदिवस’ इति घोषितम् आसीत् । ग्रामसभायां सक्रियभागीदारी सह आदिवासीजनसंख्यायाः शोषणं निवारयितुं पेसा-अधिनियमः १९९६ निर्मितः । प्राकृतिकसंसाधनप्रबन्धनार्थं विशेषतया निर्धारितक्षेत्रेषु ग्रामसभाभ्यः विशेषाधिकाराः ददाति ।
एकः वरिष्ठः अधिकारी अवदत् यत् अस्य अधिनियमस्य अन्तर्गतं नियमाः अन्तिमरूपेण निर्धारिताः सन्ति, ये १५ नवम्बर् तः राज्ये कार्यान्विताः भविष्यन्ति। चौहान ने कहा, ‘शहडोल जिला के लालपुर ग्राम में राष्ट्रपति द्रौपदी मुर्मू के सान्निध्य में राज्य स्तरीय आदिवासी गौरव दिवस कार्यक्रम आयोजित किया जाएगा।’ मुख्यमन्त्री वरिष्ठाधिकारिभिः सह लालपुरग्रामे राष्ट्रपतिभ्रमणस्य सज्जतायाः समीक्षां कृतवान्।