उभौ मुम्बई-नगरात् निर्गत्य दिल्ली-नगरे निवासं प्रारभतः । बालिका स्वप्रेमिणः विवाहं कर्तुं आग्रहं करोति स्म । बालकः तां सर्वदा विनोदयति स्म । अस्य विषये द्वयोः मध्ये कलहः आरब्धः, सहसा एकस्मिन् दिने बालिका कुत्रचित् अन्तर्धानं जातम् । ६ मासानां अनन्तरं यदा बालिका प्राप्ता तदा सर्वे स्तब्धाः अभवन् ।
तौ मुम्बईनगरस्य बहुराष्ट्रीयकम्पन्योः काल-सेण्टर्-मध्ये कार्यं कुर्वन्तौ आस्ताम् । तत्र प्रथमवारं तौ मिलितवन्तौ । प्रथमं तयोः मध्ये मैत्री आसीत् ततः यदा एषा मैत्री प्रेमरूपेण परिणता तदा तत् न ज्ञातम् । तौ परस्परं बहु प्रेम्णा आस्ताम् । उभौ जीवनं एकत्र व्यतीतुं निश्चितवन्तौ । परन्तु उभयोः परिवारजनाः अस्य सम्बन्धस्य विरुद्धाः आसन् ।
अतः, तौ मुम्बईतः निर्गत्य देहलीनगरे निवासं आरब्धवन्तौ । बालिका स्वप्रेमिणः विवाहं कर्तुं आग्रहं करोति स्म । बालकः तां सर्वदा विनोदयति स्म । अस्य विषये द्वयोः मध्ये कलहः आरब्धः, सहसा एकस्मिन् दिने बालिका कुत्रचित् अन्तर्धानं जातम् । ६ मासानां अनन्तरं यदा बालिका प्राप्ता तदा सर्वे स्तब्धाः अभवन् ।
८ नवम्बर २०२२
महाराष्ट्रस्य पालघरमण्डले निवसन् ५९ वर्षीयः विकासमदनवाकरः दिल्लीनगरस्य मेहरौलीपुलिसस्थानम् आगत्य तत्र स्वपुत्र्याः अपहरणस्य आरोपं कृतवान्। तस्य आरोपः आसीत् यत् आफ्ताब अमीन पूणवल्ला नामकः बालकः स्वकन्यायाः अपहरणं कृतवान् इति । सः स्वपुत्रीं श्रद्धा वाकरं विवाहस्य बहानेन अपहृत्य मुम्बईतः दिल्लीं नीतवान् । तौ द्वौ अपि मुम्बईनगरस्य बहुराष्ट्रीयकम्पन्योः काल-केन्द्रे एकत्र कार्यं कुर्वन्तौ आस्ताम् ।
पुलिसेन प्राथमिकी रजिस्ट्रीकृता। प्रकरणस्य अन्वेषणं प्रारब्धम्। पुलिसैः अभियुक्तस्य बालकस्य मोबाईलफोनः निगरानीयस्थाने स्थापितः। अभियुक्तायाः बालिकायाः स्थानं पुलिसैः ज्ञातम्। तदनन्तरं प्रायः ६ मासानां अनन्तरं पुलिसैः विषयः प्रकटितः, अभियुक्तः आफ्ताब अमीन पूनावल्लाः स्वगृहात् गृहीतः।
१८ मे दिनाङ्के हत्या अभवत्
गृहीतस्य अनन्तरं अभियुक्तः पूनावाला पुलिसं प्रति या कथा अवदत् सा अतीव आश्चर्यजनकः अस्ति। वस्तुतः सः बालकः स्वस्य प्रेमिकां श्रद्धा वाकरं मारितवान् आसीत् । सः न केवलं तस्य हत्यां कृतवान् अपितु तस्य मृतशरीरस्य अपि एतादृशरीत्या निष्कासनं कृतवान् यत् पुलिसाः अपि आश्चर्यचकिताः अभवन् । सः दुष्टः बालकः स्वस्य प्रेमस्य मृतशरीरं अर्थात् श्राद्धं विधितः पलायनार्थं बहुखण्डं कृतवान् आसीत् ।
तदनन्तरं सः तानि खण्डानि बहुदिनानि यावत् दिल्लीनगरस्य विभिन्नेषु क्षेत्रेषु क्षिपन् आसीत् । एवं प्रियस्य शरीरं छित्त्वा विसर्जितवान् । एतां घटनां निर्वह्य सः आरामेन वसति स्म । तस्य कल्पना नासीत् यत् नियमस्य पाशः तस्य उपरि कठिनः भवितुम् उद्यतः अस्ति ।
वस्तुतः वाकरपरिवारः महाराष्ट्रस्य पालघरे निवसति । तस्य २६ वर्षीयः पुत्री श्रद्धा वाकरः मुम्बईनगरस्य मलाडक्षेत्रे बहुराष्ट्रीयकम्पन्योः कॉलसेन्टर् इत्यत्र कार्यं कुर्वती आसीत् । अत्रैव श्रद्धा आफ्ताब अमीन पूणवल्लं मिलितवती । अचिरेण एव उभौ परस्परं रोचयितुं आरब्धवन्तौ, तौ च लाइव-इन्-सम्बन्धे जीवितुं आरब्धवन्तौ । यदा परिवारः अस्य सम्बन्धस्य विषये ज्ञातवान् तदा ते विरोधं कर्तुं आरब्धवन्तः ।
परिवारजनाः सूचनाः सङ्गृहीताः आसन्
श्रद्धायाः पिता विकास मदन वाकरः अवदत् यत् पुत्री आफताबः च विरोधं कृत्वा अकस्मात् मुम्बईतः प्रस्थितौ। पश्चात् ज्ञातं यत् सः मेहरौली-नगरस्य छतरपुरक्षेत्रे निवसति । सः अवदत् यत् कन्यायाः सूचनाः पूर्वं एकेन वा अन्येन वा माध्यमेन प्राप्यन्ते स्म ।
परन्तु मेमासात् आरभ्य ते तस्य विषये किमपि न प्राप्नुवन् । तस्य दूरभाषसङ्ख्यायाः सम्पर्कस्य अपि प्रयासः कृतः, परन्तु तदपि न लब्धम् । ततः नवम्बर्-मासस्य ८ दिनाङ्के अप्रिय-घटनायाः आशङ्कायाः कारणात् सः प्रत्यक्षतया छतरपुर-नगरस्य फ्लैट्-नगरं गतः यत्र कन्या किरायेण निवसति स्म । तत्र लॉकडाउन् कृत्वा विकासः मेहरौलीपुलिसस्थानम् आगत्य अपहरणस्य विषये पुलिसं सूचितवान्, प्राथमिकी च कृतवान्।
निगरानीयसाहाय्येन हत्यारा गृहीता
शनिवासरे आफ्ताबं तकनीकीनिरीक्षणद्वारा पुलिसैः प्राप्तम्। आफ्ताबः प्रश्नोत्तरे आश्चर्यजनकं प्रकटीकरणं कृतवान्, विवाहसम्बद्धे पूर्वं द्वयोः मध्ये बहुधा कलहः भवति स्म इति च अवदत् । श्राद्धः तस्य विवाहार्थं दबावं ददाति स्म । अत एव सः मे-मासस्य १८ दिनाङ्के तीक्ष्णशस्त्रेण श्राद्धं मारितवान् ।
एवं शरीरं दफनम् अभवत्
पूनवल्ला बालिकायाः शरीरस्य निष्कासनार्थं एकं विस्मयकारीं युक्तिं कल्पितवान् । सः शवस्य अनेकखण्डेषु छिनत्ति स्म । ततः सः तानि खण्डानि दिल्लीनगरस्य विभिन्नेषु क्षेत्रेषु क्षिपन् आसीत् । अभियुक्तस्य आफताबस्य प्रश्नोत्तरं कृत्वा पुलिसैः तस्य आज्ञानुसारं वने काश्चन मानवस्य अस्थिः प्राप्ताः।
पुलिसस्य मते आरोपी आफताबः ३०० लीटरस्य फ्रिजं क्रीत्वा मृतशरीरस्य सर्वाणि खण्डानि तस्मिन् एव स्थापितवान् आसीत् । सः प्रतिरात्रं २ वादने फ्लैट् त्यक्त्वा मृतशरीरस्य एकं खण्डं वने क्षिपति स्म । पुलिसस्य मते सः प्रायः १६ दिवसान् यावत् मृतशरीरं एतादृशं खण्डखण्डं क्षिप्तवान् आसीत् ।
सम्प्रति अभियुक्तः दिल्लीपुलिसस्य निग्रहे अद्यापि वर्तते। सोमवासरे अभियुक्तैः सह मृतशरीरस्य खण्डान् अन्वेष्टुं पुलिसाः प्रस्थिताः। पुलिस मृतशरीरस्य प्रत्येकं खण्डं तस्य स्थाने एव पुनः प्राप्तुम् इच्छति। एतावता पुलिसैः कतिपयानि अस्थीनि एव गृहीतानि। तानि न्यायिकजागृत्यर्थं प्रेषितानि भविष्यन्ति। पुलिस अस्य विषयस्य अन्वेषणं कर्तुं प्रवृत्ता अस्ति।