भारतीयजनतापक्षस्य प्रतीकरूपेण गुजरातस्य जामनगर उत्तरसीटतः प्रतियोगं कुर्वती क्रिकेट्क्रीडकस्य रविन्द्रजडेजा इत्यस्य पत्नी रिवाबा जडेजा सोमवासरे नामाङ्कनं दाखिलवती। नामाङ्कनात् पूर्वं भाजपा तस्याः कृते जामनगरे कार्यक्रमस्य आयोजनं कृतवती, यस्मिन् तस्याः पतिः रविन्द्रजडेजा अपि भागं गृहीतवान् ।
टीम इण्डिया-क्लबस्य सर्वाङ्गस्य रविन्द्रजडेजा-पत्न्या रिवाबा अपि अस्मिन् समये गुजरात-विधानसभानिर्वाचने स्वभाग्यस्य प्रयासं कुर्वती अस्ति। भाजपा तम् जामनगर उत्तरतः प्रत्याशीम् अकरोत्। सोमवासरे रिवाबा शतशः समर्थकैः सह कागदपत्राणि दातुं आगत्य नामाङ्कनं कृतवती।
रविन्द्र जडेजा स्वपत्न्याः रिवाबा इत्यस्याः नामाङ्कनं दातुं पूर्वं जनानां समर्थनं कर्तुं आह्वानं कृतवान् । सः स्वपत्न्याः कृते जामनगरस्य जनानां समर्थनं याच्य एकं भिडियो स्थापितवान्। वीडियो सन्देशे जडेजा उक्तवान् यत्, ‘मम प्रियाः जामनगरवासिनः सर्वे च क्रिकेट्-प्रेमिणः।’ यथा भवान् सर्वे जानन्ति यत् गुजरात-विधानसभानिर्वाचनं अत्र टी-२० क्रिकेट् इव द्रुतगत्या प्रचलति। भाजपा मम पत्नी रिवाबा इत्यस्याः उम्मीदवारत्वेन नामाङ्कनं कृतवती अस्ति। अतः विजयी वातावरणं निर्मातुं भवतः दायित्वम् अस्ति।
सा भर्त्रा सह भाजपा-कार्यक्रमे उपस्थिता आसीत् ।
नामाङ्कनात् पूर्वं रिवाबा स्वपत्न्या रविन्द्रजडेजा सह जामनगरे भारतीयजनतापक्षस्य कार्यक्रमं प्राप्तवती । निर्वाचनसज्जतां दृष्ट्वा एषः कार्यक्रमः आयोजितः आसीत् । नामाङ्कनात् पूर्वं अत्र बहुसंख्याकाः जनाः समागताः आसन् । अस्मिन् कार्यक्रमे भागं गृहीत्वा एव रिवाबा स्वस्य नामाङ्कनं दातुं प्रवृत्ता ।
रिवाबा कर्णीसेनायाः भागः अभवत्
अस्मिन् निर्वाचने रिवाबा इत्यस्य टिकटं प्राप्तुं बहुकालपूर्वं चर्चा आसीत् इति वदामः। सा प्रायः जामनगरे भाजपासम्बद्धेषु राजनैतिककार्यक्रमेषु दृश्यते । सा सौराष्ट्रकर्णीक्षत्रियसेनायाः अध्यक्षा अपि अभवत् । अद्यैव रिवाबाजामनगरस्य भाजपाविधायकेन श्रीमद्भागवतसप्ताहस्य आयोजनं कृतम् आसीत्, यस्य अन्तिमदिने रिवाबा भ्रमणार्थम् आगता आसीत्। अस्मिन् काले यदा सा पृष्टा यत् भवान् आगामिविधानसभानिर्वाचनं प्रतिस्पर्धयिष्यति वा इति? अस्मिन् विषये सा उक्तवती आसीत् यत् यदि प्रधानमन्त्रिणः भाजपानेतारः च तस्याः उपरि विश्वासं कुर्वन्ति, तस्याः कृते किमपि दायित्वं न्यस्यन्ति तर्हि सा अवश्यमेव तत् निर्वहति इति।
जडेजायाः भगिनी रिवाबाविरुद्धं स्पर्धां करिष्यति?
रिवाबायाः जामनगरेन सह विशेषः सम्बन्धः अस्ति, यतः तस्याः अधिकांशः समयः राजकोट-जामनगरयोः एव व्यतीतः । जडेजायाः भगिनी नायनाबा जडेजा सम्प्रति जामनगरे महिलाकाङ्ग्रेसस्य अध्यक्षा अस्ति। एतादृशे परिस्थितौ भिन्न-भिन्न-राजनैतिकदलेषु तेषां संलग्नतायाः कारणात् भगिन्या-भगिनयोः (रिवाबा-नायनाबा-योः) मध्ये झगडस्य चर्चा अपि अग्रे आगच्छति एव। २०२१ तमस्य वर्षस्य सेप्टेम्बरमासे मुखौटं न धारयितुं द्वयोः मध्ये राजनैतिकयुद्धम् अभवत् । नायनाबा जडेजा रिवाबाविरुद्धं विधानसभानिर्वाचनं प्रतिस्पर्धयति इति अपि अनुमानाः सन्ति ।