अद्य बालदिवसः अस्ति। प्रतिवर्षं नवम्बर्-मासस्य १४ दिनाङ्के बालदिवसः आचर्यते । अस्मिन् दिने विद्यालयेषु अनेकविधाः कार्यक्रमाः आयोज्यन्ते । स्वतन्त्रभारतस्य प्रथमप्रधानमन्त्री पण्डितजवाहरलालनेहरू इत्यस्य जन्मदिवसः अपि अस्मिन् दिने आचर्यते । तस्य जन्मदिवसः एव बालदिवसः इति आचर्यते ।
अद्य भवन्तः स्वसन्ततिभ्यः बालकाव्यानि पाठयितुं शक्नुवन्ति। वयं भवद्भ्यः कानिचन चयनितानि काव्यानि आनितवन्तः।
एतानि बालकाव्यानि बालकान् कथयतु
चन्द्र शर्ट
एकदा चन्द्रः हठः उपविष्टः इति मातरम् उक्तवान् ।
माता ऊननिर्मितं स्थूलं जिंगोलं मम सिवति।
संवेदना वायुः सर्वाम् रात्रौ प्रवहति, अहं शीतेन म्रियते,
शीतलं कृत्वा अहं कथञ्चित् यात्रां सम्पन्नं करोमि।
आकाशयात्रा च एषः च शिशिरस्य ऋतुः,
यदि न, तर्हि भाडेन शर्टं आनयन्तु।
बालकस्य वचनं श्रुत्वा माता अवदत्, “अरे सलोने!
ईश्वरः भवन्तं आशीर्वादं ददातु, जादूटोणानां प्रभावः मा भवतु।
शिशिरस्य विषये वक्तुं कुशलं, परन्तु अहं भीतः अस्मि,
एकेन परिमाणेन त्वां कदापि न पश्यामि।
क्वचिद् अङ्गुलीविस्तारं क्वचिद्पादस्थूलं च ।
कदाचित् महत् भवति, अन्यस्मिन् दिने लघु भवति।
घटते वर्धते च प्रतिदिनं, कदाचित् एतत् अपि करोति,
न, कस्यचित् नेत्रेण दृश्यते।
इदानीं त्वं मां वद, कस्मिन् दिने मया तव परिमाणं गृहीतव्यम्?
प्रतिदिनं शरीरे आगच्छति इति जिङ्गोलं ददातु।
-रामधारी सिंह दिनकर’