युक्रेनदेशस्य आक्रमणात् आरभ्य रूस-यूरोपीयदेशयोः मध्ये तनावः वर्धमानः अस्ति । एतस्मिन् समये एकः आश्चर्यजनकः दावाः अग्रे आगतः। अस्य अनुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् ब्रिटेनदेशे प्रायः १००० गुप्तकार्यकर्तान् नियोजितवान् अस्ति । एते सर्वे जासूसाः स्वपरिचयं गोपयित्वा अत्र नीचकार्यं कुर्वन्ति। एतत् वस्तु एकस्मिन् गुप्तचरप्रतिवेदने प्रकाशितम् अस्ति। ते सर्वे रूसीगुप्तचरसंस्थायाः SVR इत्यस्मै सूचनां ददति इति अपि ज्ञातम् अस्ति ।
सर्वेषु स्तरेषु सूचनासङ्ग्रहणम्
एते सर्वे रूसीगुप्तचराः ब्रिटेनदेशे लघुकार्यं कुर्वन्ति इति कथितम् । केचन मिनीकैब् चालयन्ति, केचन विश्वविद्यालये लघुस्तरीयं कार्यं कुर्वन्ति। द मिरर् इत्यस्य प्रतिवेदनानुसारं रूसदेशेन विशालं जटिलं च जालं निर्मितम् अस्ति । एते जासूसाः ब्रिटेनदेशे प्रत्येकस्मिन् स्तरे सूचनां संग्रहयन्ति। छात्राणां, श्रमिकसङ्घस्य, विरोधसमूहानां, उबेर्-चालकानाम् अपि च राजनेतानां, सिविलसेवानां, पुलिसानां च मध्ये एतत् वर्तते इति अपि प्रतिवेदने उक्तम् अस्ति ।
अनेकाः संवेदनशीलस्थानानि गुप्तचराः कृताः सन्ति
गुप्तचरप्रतिवेदने अपि उक्तं यत् लण्डन्नगरे रूसीदूतावासे कार्यं कुर्वतां गुप्तचरानाम् संख्या अन्तिमेषु वर्षेषु न्यूनीकृता अस्ति। परन्तु ब्रिटेनदेशे गुप्तरूसी-एजेण्ट्-सङ्ख्या वर्धिता अस्ति । पुटिन् इत्यस्य एजेण्ट्-जनाः परमाणुविद्युत्केन्द्राणि, सेना, आरएएफ, रॉयल नेवी इत्यादीनां आधारेषु अपि जासूसीं कृतवन्तः । अस्मिन् स्कॉटलैण्ड्देशस्य फास्लेन्-नगरं अपि अन्तर्भवति, यत्र यूके-देशे परमाणु-उपकेन्द्रम् अस्ति । प्रतिवेदनानुसारं एतादृशानां गुप्तचरानाम् संख्या सहजतया १००० तः अधिका भवितुम् अर्हति । ते सर्वे जनान् सम्झौतां कर्तुं बाध्यं कुर्वन्ति, संस्थासु घुसपैठं कुर्वन्ति, गुप्तचराः नियोजयन्ति च । संकटः अतीव महत् अस्ति।
प्रतिवेदनं गम्भीरसमये आगतं अस्ति
एतत् प्रतिवेदनं तस्मिन् समये आगतं यदा रूसदेशः युक्रेनदेशस्य मुख्यनगरात् खर्सोन्-नगरात् स्वसैनिकं निष्कासयति । तस्मिन् एव काले युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन आरोपः कृतः यत् रूसीसैनिकाः युद्धापराधां कुर्वन्ति इति। एते जनाः खेरसोन्-नगरे जनान् मारयन्ति । ज़ेलेन्स्की इत्यनेन उक्तं यत् रूसीसैनिकैः ४०० तः अधिकाः युद्धापराधाः पञ्जीकृताः सन्ति। सामान्यजनानाम्, सेवां कुर्वतां च मृतशरीराणि लभ्यन्ते।