
कर्नाटक पुलिस : नाबालिगबालिकानां यौनशोषणस्य कारणेन जेलस्थस्य लिंगायतसन्तस्य शिवमूर्तिमुरुगशरणरुस्य विरुद्धं न्यायालये आरोपपत्रं दाखिलवान्। लिंगायतसन्तस्य विरुद्धं आरोपपत्रे सनसनीभूतानि प्रकाशनानि कृतानि सन्ति। लिङ्गायतस्य विरुद्धं २०१३ तः २०१५ पर्यन्तं मध्यरात्रौ १३ वर्षीयायाः बालिकायाः अनेकवारं बलात्कारस्य आरोपः अस्ति । बालिकायाः आदेशः दत्तः यत् यदा सर्वे सुप्ताः सन्ति तदा पृष्ठकक्षात् लिंगायतस्य कक्षं प्रविश्य प्रातःकाले जनाः उत्थानस्य पूर्वं गन्तुम्।
आरोपपत्रे उक्तं यत् ६४ वर्षीयः लिंगायतस्य साधुः शिवमूर्ति मुरुघशरणरुः सर्वेषां निद्रायाः अनन्तरं बालिकां स्वकक्षं प्रति आहूयते स्म । बलात्कारकाले सः बालिकां पृच्छति स्म यत् कश्चन तां आगच्छन्तं दृष्टवान् वा न वा इति । घटनासमये नाबालिगस्य आयुः १३ वर्षीयः आसीत् ।
जगद्गुरु मुरुगराजेन्द्रविद्यापीठमठेन चालिते उच्चविद्यालये अध्ययनं कुर्वतीनां न्यूनातिन्यूनं द्वयोः नाबालिकानां यौनशोषणस्य आरोपेण शरणारुः चित्रदुर्गाकारागारे निरुद्धः अस्ति। सः यौनअपराधात् बालकानां संरक्षणं (POCSO) अधिनियमस्य अन्तर्गतं सितम्बरमासस्य प्रथमे दिनाङ्के गृहीतः आसीत् । अगस्तमासस्य २७ दिनाङ्के प्राथमिकीपत्रस्य पञ्जीकरणस्य एकसप्ताहस्य अनन्तरं सः गृहीतः।
प्रातः ४:३० वादनात् पूर्वं बलात्कारः
नाबालिगस्य पीडितायाः घटना आरोपपत्रे कथिता अस्ति। नाबालिगस्य मते “२०१२ तमे वर्षे मम माता एकस्याः रोगस्य कारणेन स्वर्गं गता। अहं ७ वी कक्षायां अध्ययनं कुर्वन् आसीत्… मम पिता मम नामाङ्कनं मुरुघमथस्य प्रियदर्शिनी उच्चविद्यालये अकरोत्, यत्र अहं अक्का महादेवी छात्रावासे ते (लिंगायत्स्) प्रयुञ्जते स्म।” प्रातः ४.३० वादनपर्यन्तं ५:३० वादनात् पूर्वं वा बलात्कारं कर्तुं तदनन्तरं ते मां अन्यस्य उत्थानात् पूर्वं प्रेषयन्ति स्म।”
छात्रावासस्य वार्डनस्य साझेदारी
पीडितायाः मते छात्रावासम् आगत्य श्रुतिः, अपूर्वा च वार्डेनौ आस्ताम्। तदा वयं किमपि समस्यां न प्राप्नुमः। २०१३-२०१४ तमे वर्षे यदा रश्मि छात्रावासस्य वार्डेनपदं स्वीकृतवती तदा एतत् कष्टम् आरब्धम् । “रश्मी मां वदति स्म यत्, रात्रौ ९ वादनस्य अनन्तरं कस्यचित् लिंगायतस्य साधुस्य समीपं गत्वा फलं धनं च प्राप्नुयाम्। अन्येन बालिकायाः सह द्वित्रिवारं तं द्रष्टुं गतः। कतिपयेभ्यः दिनेभ्यः अनन्तरं अन्यः बालिका न अस्वीकृतवती । अहं रात्रिभोजनानन्तरं सर्वेषां पृष्ठद्वारेण सुप्तस्य अनन्तरं तस्य कक्षं गच्छामि स्म” इति ।
एकवारं न अपितु बहुवारं बलात्कृतः
पीडितायाः मते “सः मम कृते शुष्कफलानि, चॉकलेट् च ददाति स्म । सः पृच्छति स्म यत् कश्चन मां स्वकक्षं गच्छन् दृष्टवान् वा इति। ततः सः मां वस्त्राणि उद्धर्तुं प्रार्थयति स्म। सः वस्त्राणि अपि उद्धृतवान्। सः मां स्वस्य अङ्के उपविश्य मम गुप्तभागं अनुचितरूपेण स्पृशति स्म ततः बलात्कारं करोति स्म ।