
राष्ट्रराजधानी देहली श्राद्धहत्याप्रकरणात् सम्पूर्णे राज्ये कोलाहलः वर्तते। प्रेमी आफताबः ६ मासाः पूर्वं प्रेमिकाश्राद्धं मारयित्वा तस्याः शरीरं आराद्वारा ३५ खण्डान् कृतवान् । तदनन्तरं अभियुक्तः आफताबः मृतशरीरस्य खण्डान् फ्रिजमध्ये स्थापयित्वा शनैः शनैः एतान् खण्डान् विभिन्नस्थानेषु क्षिपन् आसीत् । दिल्लीपुलिसः आरोपिणः गृहीतवान् अस्ति। एतादृशे सति एकः प्रश्नः अपि उद्भवति यत् आफताबस्य हस्ताः किमर्थं न कम्पिताः सखीयाः शरीरं ३५ खण्डेषु छित्त्वा?
देहलीपुलिसस्य प्रश्नोत्तरे आफताबः अनेकानि प्रकाशनानि कृतवान् अस्ति। अभियुक्तः आफताब अमीन पूनावल्ला मुम्बईनगरस्य एकस्मिन् होटेले २ सप्ताहान् यावत् शेफस्य प्रशिक्षणं गृहीतवान् आसीत्। अस्मिन् काले सः मांसच्छेदनं अपि शिक्षितवान् । एतदेव कारणं यत् यदा सः स्वसखीयाः मृतशरीरं द्विदर्जनाधिकं खण्डं कृतवान् तदा तस्य हृदयं किमपि स्वेदं न कृतवान् ।
आफ्ताबः मे १८ दिनाङ्के श्राद्धस्य गले गले मारितवान् आसीत् । तदनन्तरं मृतशरीरं गोपनार्थं ३५ खण्डेषु छित्त्वा शीतलकस्य अन्तः स्थापितवान् । आफ्ताबः स्वस्य शेफ-प्रशिक्षणकाले मांसस्य संरक्षणं कथं करणीयम् इति ज्ञातवान् । एतदेव कारणं यत् सः श्राद्धस्य मृतशरीरं निर्भयेन शीतलकस्य अन्तः स्थापयितुं शक्नोति स्म।
मेहरौलीवने मृतशरीरखण्डान् क्षिपेत्
अभियुक्तः आफताबः मेहरौलीवने शरीरस्य अङ्गं क्षिपति स्म । सः मृतस्य खण्डान् पुटे वहन् वने क्षिपति स्म । एवं कृत्वा कश्चित् अपि न ज्ञास्यति, वन्यपशवः मृतशरीरं खादिष्यन्ति इति सः चिन्तयति स्म ।