
पंजाबस्य मोगामण्डलस्य गल कलां ग्रामे रविवासरे सायं जम्मू-कश्मीरस्य छात्राणां समूहः बिहारस्य अन्येषां राज्यानां च छात्रैः सह कथितरूपेण संघर्षं कृतवान्। अस्मिन् घटनायां उभयतः केचन छात्राः घातिताः अभवन् । सूत्रेभ्यः प्राप्तसूचनानुसारं टी-२० क्रिकेट् विश्वकप-क्रीडायां इङ्ग्लैण्ड्-देशस्य हस्तेन पाकिस्तानस्य पराजयानन्तरं एषः कोलाहलः आरब्धः ।
घायलानां छात्राणां जिलाचिकित्सालये नीता। तेषु नव जनाः आपत्कालीनवार्डे प्रवेशिताः सन्ति। परन्तु चिकित्सालयस्य वरिष्ठचिकित्साधिकारी डॉ. सुखप्रीतसिंह ब्रारः अवदत् यत्, “कस्यचित् गम्भीरः चोटः न अभवत् । केचन छात्राः प्राथमिकचिकित्सातः मुक्ताः अभवन् । घटनायाः सूचनां प्राप्य पुलिस अपि तत्स्थानं प्राप्तवती।
थानाप्रभारी जसविन्दरसिंहः अवदत्- “लल्लाजपतरायमहाविद्यालये छात्रसमूहद्वयं द्वन्द्वं जातम्। उभौ परस्परं शिलाक्षेपं कुर्वन्तौ दृष्टौ आस्ताम् । नारावादस्य कोऽपि सूचना नास्ति। प्रारम्भिक अन्वेषणेन ज्ञातं यत् टी-२० विश्वकपस्य अन्तिमपक्षे पाकिस्तानस्य इङ्ग्लैण्ड्-देशस्य हस्तेन पराजितस्य अनन्तरं कथितं यत् एषः संघर्षः अभवत्।
मीडिया-सञ्चारमाध्यमानां समाचारानुसारं अधिकांशः काश्मीरी-छात्राः समुदायविशेषस्य आसन् । ते पाकिस्तानस्य समर्थनं कुर्वन्ति स्म इति कथ्यते । इदानीं बिहारादिराज्यानां छात्राणां अन्यः समूहः पाकिस्तानविरुद्धं नारान् उत्थापितवान् इति कथ्यते। तदनन्तरं द्वयोः समूहयोः मध्ये संघर्षः अभवत् । उभयपक्षः अपि परस्परं शिलापातं कृतवान् ।
अधुना स्थितिः नियन्त्रणे अस्ति इति स्थानीयपुलिसपदाधिकारिणः दावन्ति स्म । महाविद्यालयस्य परिसरस्य, छात्रावासस्य च परितः तत्क्षणमेव भारी पुलिसबलं नियोजितम्।
इदानीं काश्मीरीछात्राः आरोपं कृतवन्तः यत् बिहारादिराज्येभ्यः छात्राः स्वधर्मविरुद्धं अपशब्दप्रयोगं कुर्वन्ति। अस्मिन् संघर्षे आहतः एकः काश्मीरी छात्रः अवदत् यत्, “यदा ते अस्मान् शिलापातं कृतवन्तः तदा वयं तथैव प्रतिकारं कृतवन्तः” इति ।