
सूर्यकुमार यादवः क्षेत्रात् बहिः अपि डोलति। तस्य ब्राण्ड्-मूल्यं प्रचण्डतया वर्धितम् अस्ति । आगामिषु काले सः अनेकेषां बृहत्-ब्राण्ड्-समूहानां समर्थनं कुर्वन् दृश्यते । सूर्यकुमारस्य मागः एतावत् वर्धितः यत् तस्य समर्थनशुल्कं प्रतिदिनं २०० प्रतिशतं वर्धितम् अस्ति।इण्डिया-दलः टी-२० विश्वकपं जितुम् न शक्तवान् चेदपि अस्मिन् श्रृङ्खले केचन क्रीडकाः उत्तमं बल्लेबाजीं कृतवन्तः, तेषु एकः This is Suryakumar Yadav. यः स्वस्य बल्लेन टी-२० विश्वकप-क्रीडायां जनानां हृदयं जित्वा। सूर्यकुमार यादवः क्षेत्रात् बहिः अपि स्प्लैशं कुर्वन् अस्ति। सूर्यकुमारयादवस्य ब्राण्ड्-मूल्यं २०० प्रतिशतं वर्धितम् अस्ति । विगतमासान् यावत् डोलमानस्य सूर्यकुमारस्य विश्वे महती माङ्गलिका वर्तते।सूर्यकुमारस्य माङ्गलिका एतावता वर्धिता यत् तस्य समर्थनशुल्कं प्रतिदिनं २०० प्रतिशतं वर्धितम् अस्ति।
समर्थनात् दैनिकं अर्जनम्
६ तः ७ ब्राण्ड् सूर्यकुमारं स्वस्य नूतनं ब्राण्ड् एम्बेस्डर इति घोषयितुं सज्जाः सन्ति। अस्मिन् पेयम्, चल-उपकरणं, माध्यमं, क्रीडा च अन्तर्भवति । सूर्यः आईपीएल-क्रीडायाः पूर्वं प्रतिदिनं प्रतिदिनस्य कृते प्रायः २० लक्षरूप्यकाणि गृह्णाति स्म । मीडिया-सञ्चारमाध्यमानां समाचारानुसारम् अधुना सः प्रतिदिनं ६५ लक्षरूप्यकाणां समर्थनशुल्कं ७० लक्षरूप्यकाणि यावत् वर्धितवान् अस्ति । सुरिया पूर्वं चतुर्णां ब्राण्ड्-समूहानां समर्थनं कुर्वती आसीत्, परन्तु अधुना तेषां संख्या २० यावत् वर्धयितुं शक्नोति । उद्योगविशेषज्ञानाम् अनुसारं नूतनाः क्रीडकाः प्रतिदिनं २५ तः ५० लक्षरूप्यकाणि गृह्णन्ति, सफलाः युवा क्रिकेटक्रीडकाः ५० लक्षतः १ कोटिरूप्यकाणि अर्जयन्ति ।
कियत् शुद्धसम्पत्तिः अस्ति
सूर्यकुमारयादवः आईपीएल-क्रीडायाः आरम्भं कृतवान् । तदा सः केवलं १० लक्षरूप्यकाणि एव प्राप्नोति स्म । यत् २०२२ तमे वर्षे ८ कोटिरूप्यकाणि यावत् वर्धितम् अस्ति, सम्प्रति सः मुम्बई इण्डियन्स् इत्यनेन सह सम्बद्धः अस्ति । २०१३ वर्षपर्यन्तं सूर्यकुमारस्य आईपीएलतः आयः केवलं १० लक्षरूप्यकाणि एव आसीत् । यत् प्रतिमासं प्रायः ८० सहस्ररूप्यकाणि भवन्ति। परन्तु यदि वर्तमानसमये अर्जनस्य लेखान् बहिः गृहीतं भवति तर्हि सूर्यकुमारयादवस्य कुलसम्पत्तिः ४० लक्षं डॉलरं यावत् अर्थात् ३२ कोटिरूप्यकाणां परिधिः भवति।
एतेषां ब्राण्ड्-समूहानां समर्थनं करोति
सूर्यकुमारः फ्री हिट् एण्ड् ड्रीम् ११ इत्यस्य ब्राण्ड् एम्बेस्डरः अपि अस्ति, ये भारतीयाः काल्पनिकक्रीडायाः लोकप्रियाः एप्स् सन्ति । सः मैक्सिमा-घटिका, सरिन्-क्रीडा, नेइमैन्-जूता इत्यादीनां ब्राण्ड्-प्रचारमपि करोति, यस्मात् सः बहु अर्जयति । सूर्यकुमारयादवस्य उच्चगतिकारानाम् अद्भुतः संग्रहः अस्ति ।
कार संग्रह
अधुना सः मर्सिडीज-बेन्ज-जीएलई कूप-इत्येतत् स्वस्य कार-सङ्ग्रहे समाविष्टवान् । अस्य व्ययः प्रायः २.१५ कोटिरूप्यकाणां भवति । तस्य कारसङ्ग्रहे १५ लक्षरूप्यकाणां निसानजोङ्गा, ९० लक्षरूप्यकाणां रेन्जरोवरवेलार्, ६० लक्षरूप्यकाणां मूल्यस्य मिनी कूपर एस, ऑडी ए६ च सन्ति ।
सूर्यः श्रेणीषु शीर्षस्थाने अस्ति
सम्प्रति सूर्यकुमारयादवः ICC T20 क्रमाङ्के शीर्षस्थाने अस्ति । सूर्यकुमारयादवः टी-२० विश्वकप-क्रीडायां १९३.९६ इति स्ट्राइक-दरेन २३९ रनस्य स्कोरं कृतवान् अस्ति । तस्य सर्वोच्चः स्कोरः ६८ धावनाङ्कः अभवत् ।