
नव देहली। राजधानीदिल्लीनगरस्य शकरपुरक्षेत्रे शुक्रवासरे पुलिसनियन्त्रणकक्षे एकः कालः आगतः यदा आह्वानकर्त्ता आह्वानं कृत्वा अवदत् यत् ‘नमस्ते, अहं आतङ्कवादी अस्मि, अहं पुलिसस्थाने आत्मसमर्पणं कर्तुम् इच्छामि। मां गृहीत्वा त्वं लम्बितुं इच्छसि ।
आह्वानं प्राप्तमात्रेण पुलिसैः कार्ये प्रवृत्ताः, तान्त्रिकजागृतेः आधारेण आह्वानकर्तुः अन्वेषणं च आरब्धम् । अन्वेषणे शकरपुरक्षेत्रात् आह्वानं प्राप्तम् इति ज्ञातम्। अतः सम्पूर्णं क्षेत्रं सचेष्टितम्।
आह्वानकर्तुः अन्वेषणकाले यदा दलं तस्य गृहं प्राप्तवान् तदा सः मानसिकरोगी इति ज्ञातम् । सः चिरकालात् चिकित्सां कुर्वन् अस्ति। आह्वानकर्त्ता मानसिकरोगी इति ज्ञात्वा पुलिसैः निःश्वासः कृतः ।