
उदयपुर-अहमदाबाद-रेलमार्गे सेतुः रात्रौ विस्फोटस्य अनन्तरं पुलिस, अनेके अन्वेषणसंस्थाः च अन्वेषणकार्यं कृतवन्तः। इदानीं उदयपुर-अहमदाबाद-रेलमार्ग-विस्फोट-प्रकरणस्य अन्वेषणं कुर्वती राष्ट्रिय-अनुसन्धान-संस्थायाः (एनआईए) विस्फोटस्य कृते सुपरपावर ९० इति पायसस्य उपयोगः कृतः इति ज्ञातम् एनआईए सूत्रेषु उक्तं यत् विस्फोटे जिलेटिनचूर्णस्य उपयोगः कृतः।
सूत्रेण उक्तं यत्, सुपरपावर ९० विस्फोटकं इति नामकं विस्फोटकानाम् उपयोगेन पायसः निर्मितः। खनने प्रयुक्तं वाणिज्यिकं विस्फोटकं इति सूत्रेण उक्तम्। एषा हि अनुमतिः सम्बन्धिताधिकारिभ्यः ग्रहीतव्या अस्ति। आतङ्कसम्बद्धस्य अतिरिक्तं एजेन्सीः स्थानीयविषया इत्यादिभ्यः अन्येभ्यः कोणेभ्यः अपि अस्य प्रकरणस्य अन्वेषणं कुर्वन्ति। स्रोतः अवदत् – विस्फोटे फ्यूजतारस्य अपि उपयोगः अभवत् । विस्फोटे प्रयुक्तानि बहवः वस्तूनि वयं सङ्गृहीतवन्तः। एतानि केनचित् सौर-उद्योग-संस्थायाः निर्मिताः इति वयं ज्ञातवन्तः । अभियुक्तानां परिचयः अद्यापि न कृतः।
एजेन्सी एतस्य घटनायाः पृष्ठतः आईएसआई इत्यस्य भूमिकायाः अपि अन्वेषणं कुर्वती अस्ति। अन्वेषणसंस्थायाः शङ्का अस्ति यत् आईएसआई इत्यनेन विस्फोटं कर्तुं स्थानीयजालस्य उपयोगः कृतः स्यात्। पूर्वं रेलमार्गेषु विस्फोटस्य अनेकप्रकरणेषु आईएसआई-सङ्घस्य भूमिका अग्रे आगता आसीत् । सूत्रेण उक्तं यत्, २०१४ तमे वर्षे मालवाहने विस्फोटः अभवत् । दरभङ्गायां रेलयाने अग्निः प्रज्वलितः। गुजरातनगरे रेलयाने अपि विस्फोटः अभवत् । एतेषु सर्वेषु आईएसआई स्वस्थानीयजालस्य उपयोगं करोति इति ज्ञातम् ।
उल्लेखनीयम् यत् शनिवासरे रात्रौ उदयपुर-अहमदाबाद-रेलमार्गे १३ दिवसपूर्वं निर्मितस्य सेतुस्य उपरि विस्फोटस्य शब्दस्य कारणेन हलचलः अभवत् । सर्वप्रथमं स्थानीयजनाः अत्र उच्चैः धमाकस्य शब्दं श्रुतवन्तः । तत्रैव बारूदः अपि प्राप्तः । विस्फोटेन पटलेषु दारणानि अभवन् । एतस्याः घटनायाः अनन्तरं उदयपुरपुलिसः अपि एतत् आतङ्कवादीनां षड्यंत्रं भवितुम् अर्हति इति उक्तवान् आसीत् । विस्फोटस्य घटनायाः प्रायः ४ घण्टापूर्वं रेलयानम् अस्मिन् पटले गतवती आसीत् ।