ग्रेटर नोएडा-नगरस्य नॉलेज-पार्क-कोतवाली-पुलिसः कृष्णं तस्य सहचरं च गृहीतवान्, यः युवकः स्वपत्न्याः वधं कर्तुं गच्छति स्म । कृष्णस्य विवाहः बाल्ये एव अभवत् । विवाहानन्तरं कृष्णस्य पत्नी स्वश्वशुरगृहम् आगन्तुं न अस्वीकृतवती । तदनन्तरं युवकः स्वपत्न्याः वधार्थं पिस्तौलं क्रीतवन् आसीत्, परन्तु अपराधं कर्तुं पूर्वं आरोपी पुलिसैः गृहीतः । पुलिसस्य प्रश्नोत्तरे अभियुक्तेन पतिना कथितानि वस्तूनि आश्चर्यजनकाः आसन्।
ज्ञानपार्कस्य कोतवालीप्रभारी विनोदकुमारसिंहः अवदत् यत् तुगलपुरग्रामस्य निवासी कृष्णस्य विवाहः २००९ तमे वर्षे अभवत्। कृष्णः पुलिसं न्यवेदयत् यत् पत्नी विवाहात् एव स्वमातृगृहे एव निवसति। सा श्वशुरगृहं न आगता यतः सा गौः नासीत् ।
कृष्णः स्वयमेव नवमश्रेणीतः परं त्यक्तवान्, परन्तु तस्य पत्नी अग्रे अध्ययनं कर्तुम् इच्छति स्म । एतस्मिन् कृष्णः स्वव्ययेन स्वपत्न्याः स्नातकपदवीं प्राप्तवान् । स्नातकपदवीं प्राप्त्वा पत्नी कृष्णः अशिक्षितः इति वदन् स्वश्वशुरगृहम् आगन्तुं न अस्वीकृतवती आसीत् । अपि च भर्त्रा सह वार्तालापं त्यक्तवती।
यदा परिवारजनाः कृष्णपत्न्या सह वार्तालापं कृतवन्तः तदा सा महिला अवदत् यत् सा अशिक्षितेन पतिना सह जीवितुं न शक्नोति। एतेन कृष्णः क्रुद्धः अभवत् । सः स्वपत्न्याः वधार्थं स्वमित्रात् अजितात् ३०,००० रुप्यकेन पिस्तौलं क्रीतवन् ।
अभियुक्तः स्वपत्न्याः वधस्य अभिप्रायेन रविवासरे स्वगृहं प्राप्तवान्। सूचकात् सूचनां प्राप्य पुलिसैः कृष्णं तस्य मित्रेण अजितेन सह श्वशुरगृहं प्राप्तमात्रेण गृहीतम्।