
२०२२ तमस्य वर्षस्य आईसीसी टी-२० विश्वकपस्य अन्तिमपक्षे पाकिस्तानस्य पराजयानन्तरं एकः प्रशंसकः टिप्पण्यां किमपि लिखितवान् यत् पूर्वः द्रुतगदाबाजः वसीम अकरमः क्रुद्धः अभवत् अकरम् इत्येव क्रुद्धं भवन्तः पूर्वं दुर्लभाः एव दृष्टवन्तः, यथा एतत् ट्वीट् पठित्वा सः क्रुद्धः अभवत्। पाकिस्तानस्य एकस्मिन् क्रीडाचैनेल् इत्यस्मिन् लाइव चर्चायां अकरमः एतस्य ट्वीट् इत्यस्य उल्लेखं कृत्वा ट्विट्टर् उपयोक्तुः नाम गृहीत्वा अवदत् यत् भवान् मम पुरतः न पतति। वस्तुतः तत् ट्वीट् पाकिस्तानस्य द्रुतगण्डकीयाः शाहीनशाह आफ्रीदी इत्यस्य कृते आसीत्।
अन्तिमक्रीडायां ओवरकोटां न सम्पन्नं कृत्वा चोटितः सन् शाहीन आफ्रीडी मैदानात् प्रत्यागतवान्। आफ्रीडी टी-२० विश्वकप २०२२ इत्यस्मात् पूर्वं जानुना चोटकारणात् क्रिकेट्-क्रीडायाः दूरं दीर्घकालं यावत् आसीत्, अन्तिम-क्रीडायाः समये सः स्वस्थः अभवत्, तदनन्तरं सः अपि बहु वेदनायां दृश्यते स्म आफ्रीडी २.१ ओवरेषु १३ रनस्य कृते एकं विकेटं गृहीत्वा चोटितः सन् क्षेत्रात् प्रत्यागतवान् । अकरमः क्रोधेन अस्य ट्विट्टर्-उपयोक्तृणां कृते किं उक्तवान् इति शृणुत।
अकरमः शो-काले तस्मिन् ट्वीट्-मध्ये किं लिखितम् इति न अवदत्, परन्तु अयं ट्विट्टर्-उपयोक्ता मन्यते यत् पूर्वः द्रुतगण्डकः अस्मिन् ट्वीट्-विषये एव एतावत् क्रुद्धः अभवत् इति। अयं ट्विट्टर्-उपयोक्ता लिखितवान् यत्, ‘एकः नवाजशरीफः पलायितः आसीत्, एकः शाहीनशाहः अस्ति।’ शाहीन भवता पञ्च कन्दुकाः अपि गेन्दबाजीं कर्तव्यानि आसन्, परन्तु त्वं भूमौ धावितवान्। अस्मात् परा घटना न भवितुमर्हति। यदि भवतः शवः क्षेत्रात् पुनः आगतः स्यात् तर्हि श्रेयस्करं स्यात्। यदि क्षेत्रे म्रियन्ते तर्हि शहीदाः इति उच्यन्ते, न्यूनातिन्यूनं पलायिताः न उच्यन्ते।’
पाकिस्तानस्य कृते टी-२० विश्वकप २०२२ इत्यस्य यात्रा उतार-चढावैः परिपूर्णा आसीत् । सुपर-१२-क्रीडायां भारत-जिम्बाब्वे-विरुद्धयोः प्रथमयोः मेलयोः पाकिस्तानः पराजितः अभवत्, ततः कथञ्चित् सेमीफाइनल्-पर्यन्तं गतः । ततः न्यूजीलैण्ड्-देशं पराजय्य अन्तिमपर्यन्तं प्राप्तवान् । अन्तिमपक्षे इङ्ग्लैण्ड् पाकिस्तानं पञ्चविकेटैः पराजितवान् ।