
मेलबर्न्। आदिल रशीदः स्वस्य सशक्तप्रदर्शनेन इङ्ग्लैण्ड्-देशं टी-२० विश्वकप-विजेता भवितुं प्रमुखां भूमिकां निर्वहन् २३ दिसम्बर् दिनाङ्के कोच्चि-नगरे आगमिष्यमाणे इण्डियन-प्रीमियर-लीग्-(IPL)-निलामे फ्रेञ्चाइज-दलानां दृष्टौ भविष्यति भारतविरुद्धं सेमीफाइनल्-क्रीडायां पाकिस्तानविरुद्धं च अन्तिमपक्षे रशीदः स्मरणीयं प्रदर्शनं कृतवान् । एतेषु मेलनेषु सः सूर्यकुमारयादवः, बाबर आजम इत्यादीनां महत्त्वपूर्णानां बल्लेबाजानां विकेटं गृहीतवान् । सः पूर्वं इण्डियन प्रीमियरलीग्-क्रीडायां पञ्जाब-किङ्ग्स्-क्लबस्य प्रतिनिधित्वं कृतवान् ।
रविवासरे विश्वकपस्य अन्तिमपक्षस्य अनन्तरं आदिल रशीदः इत्यस्मै अवदत् यत्, “आम्, अहम् अस्मिन् समये आईपीएल-निलामे मम नाम समावेशयिष्यामि।” यदा पृष्टः यत् सः कस्यापि दलेन सह वार्तालापं करोति वा इति तदा सः नकारात्मकरूपेण अवदत्। रशीदः सम्पूर्णे स्पर्धायां षट्-क्रीडासु केवलं चत्वारि विकेट्-मात्रं गृहीतवान्, परन्तु सः प्रत्येकस्मिन् मेलने चतुर्-ओवर-कोटा-कोटा-कन्दुकं कृतवान्, ६.१२-समासे च रन-अङ्कं कृतवान् ।एडेन्-गार्डन्स्, चेपौक्, उप्पल् इत्यादिषु बृहत्-क्रीडाङ्गणेषु अतीव प्रभावी सिद्धः भवितुम् अर्हति ( हैदराबाद) भारतस्य । रशीदः अवदत् यत् सः बाबर इव बल्लेबाजं चकमायितुं स्वस्य गतिं न्यूनीकर्तुं सह ‘उड्डयनकन्दुक’ इति गेन्दबाजीं कर्तुं आग्रहं करोति।
सः अवदत्, “गुग्ली-कन्दुकस्य उपरि अहं बाबरं गृहीतवान्।” अहं न जानामि यत् मेलनं प्रथमम् आसीत् वा न वा किन्तु मैदानं मम साहाय्यं कुर्वन् आसीत् मम कन्दुकं च परिवर्तमानम् आसीत्। (लघुस्पिन्) इत्यस्मिन् शदाबखानस्य, लियाम लिविङ्ग्स्टोन् च विषये अहं न जानामि।” सः अवदत् यत्, “अहं मन्दगत्या गेन्दबाजीं कुर्वन् आसीत्, कन्दुकं च बहु लेग् स्पिनं प्राप्नोति स्म । सामान्यतया अहं किञ्चित् शीघ्रं गेन्दबाजीं करोमि। अत्र मम योजना एषा आसीत् अहं च तत् कार्यान्वितवान्।
रशीदः अवदत्, “शादाबः लियमः च किञ्चित् शीघ्रं कन्दुकं कुर्वतः। सर्वेषां स्वकीयः मार्गः भवति। मन्दगेन्दबाजी मम कृते उत्तमम् आसीत्” इति । विगतसप्तवर्षेषु इङ्ग्लैण्ड्-दले बहवः प्रमुखाः परिवर्तनाः अभवन् । रशीदस्य मतं यत् तस्य दलेन विजयः मेलनैः सह प्रेक्षकाणां मनोरञ्जनं कृतम् अस्ति ।
गेन्दबाजः अवदत् यत्, “गतसप्त-अष्टवर्षेभ्यः वयं सकारात्मकत्वस्य मनोवृत्तिं स्वीकृतवन्तः । अस्मिन् बल्लेबाजी-कन्दुकयोः सह निर्भयरूपेण क्रीडनं, प्रशंसकानां मनोरञ्जनस्य प्रयासः च अन्तर्भवति । विश्वकप-उपाधिद्वयं दर्शयति यत् अस्माकं कृते कार्यं कुर्वन् अस्ति” इति ।
यॉर्कशायर-नगरस्य समीपे ब्रैडफोर्ड-नगरे जन्म प्राप्य रशीदः काश्मीरस्य मीरपुर-नगरस्य अस्ति । यदा रशीदः पृष्टः यत् किं तस्य अन्येन सह पाकिस्तानीमूलस्य खिलाडी मोईन अली इत्यनेन सह स्वदेशे मित्राणां परिवारस्य च दबावस्य सामना कर्तव्यः (ब्रिटिश पाकिस्तानी)? अतः सः अवदत् यत्, “आम्, एतत् भवति यतोहि अस्माकं गृहे बहु समर्थकाः सन्ति येषां पाकिस्तानदेशात् पारिवारिकः इतिहासः अस्ति।”