
एलोन् मस्क इत्यनेन ट्विट्टर् इत्यस्य अधिग्रहणात् आरभ्य सामाजिकमाध्यमकम्पनी नाटकीयवार्ताभिः प्लाविता अस्ति। एलोन् मस्कः अनेकचरणयोः १० सहस्राधिकान् कर्मचारिणः परिच्छेदं कृतवान् अस्ति । एतदतिरिक्तं कार्यालयात् कार्यं न कुर्वतां विहाय भोजन-पान-सुविधानां समाप्तिः इत्यादयः निर्णयाः अपि सः कृतवान् । इदानीं रविवासरे सः कर्मचारिणां मध्याह्नभोजने कार्यपरिवर्तनस्य पूर्वट्विट्टर् उपाध्यक्षा ट्रेसी हॉकिन्स् इत्यनेन सह संघर्षं कुर्वन् दृष्टः। सप्ताहपूर्वं यावत् हॉकिन्स् ट्विट्टर् इत्यत्र खाद्यकार्यक्रमं पश्यति स्म । स्वस्य ट्वीट् मध्ये सः लिखितवान् यत् ट्विट्टर् इत्यनेन पूर्वं प्रतिव्यक्तिं २० तः २५ डॉलरपर्यन्तं भोजनार्थं व्ययः भवति स्म ।
अनेन मध्याह्नभोजने, सभासु च कर्मचारिणः कार्यं निरन्तरं कर्तुं शक्नुवन्ति स्म । हॉकिङ्ग् इत्यनेन उक्तं यत् गतवर्षे कार्यालयं प्रति कोऽपि न आगतः इति मस्कस्य दावः मिथ्या अस्ति, अस्मिन् काले ४०० डॉलरस्य मध्याह्नभोजनं प्रदत्तम् । ट्रेसी लिखितवान् यत्, ‘एतत् असत्यम् अस्ति।’ सप्ताहपूर्वपर्यन्तं मया एतत् कार्यक्रमं संचालितम्। अहं मस्कस्य कृते कार्यं कर्तुम् न इच्छामि इति कारणेन राजीनामा दत्तवान्। वयं प्रतिदिनं प्रातःभोजार्थं मध्याह्नभोजनाय च एकस्य व्यक्तिस्य कृते २० तः २५ डॉलरपर्यन्तं व्यययामः । अनेन कर्मचारिणः मध्याह्नभोजनसमये, सभासु च कार्यं कर्तुं समर्थाः अभवन् । २० तः ५० प्रतिशतं यावत् जनाः कार्यालये आगच्छन्ति स्म ।
मस्कः किमर्थं भोजनस्य मूल्यस्य विषये प्रश्नं उत्थापितवान्, किं कोलाहलः अस्ति
इदानीं ट्रेसी इत्यस्याः ट्वीट् इत्यस्य उत्तरं दत्त्वा मस्कः लिखितवान् यत् गत एकवर्षे ट्विट्टर् इत्यनेन खाद्यसेवायां प्रायः १३ मिलियन डॉलरं व्ययितम्। एषः व्ययः केवलं सैन्फ्रांसिस्कोनगरे स्थिते मुख्यालये एव भवति । मस्कः पूर्वकर्मचारिणः दावान् ‘असत्यम्’ इति लिखितवान् । ट्विट्टर् इत्यनेन मुख्यालये भोजनार्थं वर्षे १३ मिलियन डॉलरं व्ययितम् अस्ति । तस्मिन् एव काले कार्यालयं आगच्छन्तः जनानां संख्या केवलं २५% यावत् आसीत् । कदाचित् केवलं १० प्रतिशतं भवति स्म । भक्षकाणां अपेक्षया प्रातःभोजननिर्मातृणां संख्या अधिका आसीत् । भवने कोऽपि नासीत् इति कारणतः ते रात्रिभोजनम् अपि सेवितुं न शक्तवन्तः ।
मस्कः अवदत् – २५% अधिकाः जनाः कोरोना-पश्चात् कदापि कार्यालयं न गतवन्तः
कार्यालयं आगच्छन्तानाम् संख्यायाः, भोजनव्ययस्य च तुलनां कृत्वा मस्कः प्रश्नं उत्थापितवान् अस्ति। सः अवदत् यत् अत्र प्रातःभोजनं सज्जीकर्तुं जनानां संख्या पूर्वं भक्षकाणां अपेक्षया अधिका आसीत् । सः अवदत् यत् अस्माभिः प्राप्तैः आँकडाभिः ज्ञायते यत् कार्यालयं प्रति आगच्छन्तः जनाः अधिकतमाः केवलं २५ प्रतिशताः एव आसन्, यदा तु औसतेन केवलं १० प्रतिशतं जनाः कार्यालयात् कार्यं कुर्वन्ति स्म वस्तुतः एषः समग्रः विषयः वार्तानां अनन्तरं आरब्धः, यस्य अनुसारं मस्कः ट्विट्टर्-कार्यालयेषु निःशुल्कभोजनस्य व्यवस्थां कृतवान् अस्ति ।