
गुजरातस्य मोरबीमण्डले पूर्वं सेतुस्य पतनेन महती दुर्घटना अभवत् । अस्य दुर्घटनायाः कारणेन बहवः परिवाराः नष्टाः अभवन् । अदानीसमूहेन दुर्घटने मृतानां बालकानां कृते महत् उपहारं दत्तम् अस्ति। अडानी फाउण्डेशन इत्यनेन दुर्घटने मृतानां २० बालकानां कृते ५ कोटिरूप्यकाणां घोषणा कृता अस्ति। एषः लाभः ताभ्यः अपि दास्यते येषां पतिः दुर्घटने मृतः ।
दुर्घटने पतिं त्यक्तवन्तः गर्भिणीः अपि लाभं प्राप्नुयुः
आधिकारिक अभिलेखानुसारं ७ बालकाः मातापितरौ द्वौ अपि त्यक्त्वा अनाथाः अभवन् तथा च १२ बालकाः सेतुस्य पतनस्य कारणेन स्वमातापितरौ एकं त्यक्तवन्तः। अडानी फाउण्डेशन मोरबीजिल्लाप्रशासनेन सह मिलित्वा एतेषां बालकानां कृते अपि च त्रासदीयां पतिं त्यक्तवन्तः गर्भवतीनां अजन्मबालानां कृते २५ लक्षरूप्यकाणां सहायताकोषं स्थापयितुं कार्यं कुर्वन् अस्ति ।
अयं कोषः बालकानां सम्यक् पालनं करिष्यति : अडानी फाउण्डेशन
अडानी फाउण्डेशनस्य अध्यक्षा डॉ. प्रीति अदानी इत्यस्य मते “एतया प्राणहानिस्य दुःखदघटनायाः कारणात् सा अतीव दुःखिता अस्ति। सर्वाधिकं गम्भीररूपेण प्रभाविताः लघुबालकाः सन्ति, येषु बहवः अद्यापि न कथिताः यत् तेषां माता वा पिता वा उभौ वा कदापि मृतौ भविष्यतः। गृहं न प्रत्यागमिष्यन्ति।अस्मिन् संकटकाले वयं सुनिश्चितं कुर्मः यत् एतेषां बालकानां सम्यक् शिक्षां प्राप्तुं भविष्ये जीवनं च जीवितुं समुचितसाधनं भवति।अत एव वयं तेभ्यः आवश्यकं आर्थिकसहायतां प्रदातुं कोषं स्थापयितुं निश्चयं कृतवन्तः ।
उल्लेखनीयम् यत् १९९६ तमे वर्षे स्थापितं अडानी फाउण्डेशनं विश्वस्य बृहत्तमेषु सामाजिकसंस्थासु अन्यतमम् अस्ति यस्य प्रसारकार्यक्रमाः सम्पूर्णे भारते २४०९ ग्रामेषु ३७ लक्षं जनान् कवरयन्ति एतत् गुणवत्तापूर्णशिक्षा, सामुदायिकस्वास्थ्यं, कौशलविकासः, स्थायिजीविकाविकासः, ग्रामीणमूलसंरचनाविकासः च इति विषयेषु केन्द्रितः अस्ति, बालपोषणस्य महिलासशक्तिकरणस्य च अनेकविशेषपरियोजनानां समर्थनं करोति।
ज्ञातव्यं यत् गुजरातस्य मोरबीनगरे छठपूजायाः अवसरे यः दुःखदः दुर्घटना अभवत् सः सम्पूर्णं देशं कम्पितवान्। २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० दिनाङ्के सायं १८८० तमे दशके मोरबी-नगरस्य माचू-नद्याः उपरि निर्मितः लटकनसेतुः पतितः इति कारणेन न्यूनातिन्यूनं १३५ जनानां प्राणाः गताः, १८० तः अधिकाः जनाः घातिताः च।