
जयपुरे संदिग्धपरिस्थितौ सहायकबैङ्कप्रबन्धकस्य मृत्योः अनन्तरं मृतस्य पिता श्वशुरस्य विरुद्धं दहेजहत्यायाः प्रकरणं कृतवान् अस्ति। मृतस्य पतिं पुलिसैः गृहीतम् अस्ति। मृतकस्य पिता आरोपितवान् यत् मृतस्य पतिः शिवमः तस्याः श्वश्रूः कमलेशः च मेघायाः मादकद्रव्याणि दत्त्वा क्षमायाचनां भिडियो निर्मान्ति स्म। मेघा इत्यनेन शिकायतया बहुवारं दूरभाषेण एतस्य विषये कथितम् आसीत् । भर्तुः श्वश्रूः च उत्पीडनेन विक्षिप्ता मेघा नवम्बर् १३ दिनाङ्के स्वपरिवारजनान् जयपुरम् आगत्य तां दिल्लीं नेतुम् आह। अस्मिन् एव दिने परिवारः रेलयानेन दिल्लीतः जयपुरं प्रति प्रस्थितवान् । मार्गे यदा सः मेघा सह दूरभाषेण सम्भाषितवान् तदा सा अवदत् यत् पतिः श्वश्रूः च देहलीनगरं गन्तुं नकारयन्ति। मेघायाः परिवारजनाः रात्रौ ९वादने जयपुरं प्राप्तवन्तः तदा ते मेघायाः सह वार्तालापं कर्तुं दूरभाषं डायलं कृतवन्तः परन्तु तस्य प्रतिक्रिया नासीत् । रात्रौ ९.३० वादने एकः अज्ञातः व्यक्तिः स्वपुत्र्याः स्वास्थ्यं दुर्गतं इति अवदत्। सः एस.एम.एस. चिकित्सालयं प्राप्य मेघा मृता इति ज्ञातम् । कार्यवाही कृत्वा अद्य मेघायाः पतिं पुलिसैः गृहीतम्।
पुलित् मृतस्य पतिं पृच्छति
सोमवासरे मृतस्य पिता दहेजप्रकरणं कृतवान् इति वदामः । पुलिस मृतस्य पतिं पृच्छति। सम्पूर्णप्रकरणस्य अन्वेषणं एसीपी मालवीयनगरदेविसाहाई इत्यस्मै समर्पितं अस्ति। पुलिसस्य अनुसारं दिल्लीनिवासी दुर्गेशकुमारकौशलः प्रकरणं कृतवान् अस्ति। शिकायतकर्ता अवदत् यत् तस्य पुत्री मेघकौशलस्य विवाहः २०१८ तमे वर्षे शिवमनिझावनेन सह अभवत्। उभौ अपि एकस्मिन् सर्वकारीयबैङ्के सहायकप्रबन्धकरूपेण कार्यं कुर्वन्तौ आस्ताम् । २०२२ तमस्य वर्षस्य एप्रिलमासे दिल्लीतः जयपुरं प्रति उभौ स्थानान्तरणौ अभवताम् । उभौ दिल्लीतः जयपुरम् आगत्य गान्धीनगरे आरबीआई-कर्मचारि-क्वार्टर्-मध्ये शिवमस्य मातुः सह निवसितुं आरब्धवन्तौ ।
दहेजं न्यूनं आनेतुं उपद्रवं कुर्वन्ति स्म
शिकायतया आरोपः अस्ति यत् विवाहस्य कतिपयेभ्यः दिनेभ्यः अनन्तरं शिवमः तस्य परिवारजनैः सह दहेजं न्यूनम् आनयितुं तस्य उपद्रवं कर्तुं आरब्धम्। दिल्लीतः जयपुरम् आगत्य अपि शिवमः तस्य माता च मेघायाः यातनाम् अकुर्वन् इति आरोपः अस्ति । पुलिस समग्रस्य विषयस्य अन्वेषणं कुर्वती अस्ति। शिवमस्य मातुः मातुलस्य च विरुद्धं पुलिसेन प्रकरणं कृतम् अस्ति।