इन्डोनेशियादेशस्य बालीनगरे द्विदिनात्मके जी-२० शिखरसम्मेलने पीएम मोदी अमेरिकीराष्ट्रपतिं जो बाइडेन् इत्यनेन सह ब्रिटिशप्रधानमन्त्री ऋषिसुनाक्, फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रों च सह उष्णतया मिलितवान्। सः अन्यैः विश्वनेतृभिः अपि मिलितवान् । परन्तु चीनस्य राष्ट्रपतिः शी जिनपिङ्गं दृष्ट्वा पीएम मोदी विमुखः अभवत्। अस्मात् अवगन्तुं शक्यते यत् भारतेन अद्यापि गलवान् उपत्यकायां चीनदेशस्य हिंसा न विस्मृता। गलवान् उपत्यकायाः हिंसायाः अनन्तरं पीएम मोदी इत्यनेन जिनपिङ्गस्य अवहेलना प्रथमवारं न कृतः, ततः पूर्वं सेप्टेम्बरमासे उज्बेकिस्तानदेशे शङ्घाई-शिखर-सहकारसम्मेलने अपि पीएम-मोदी चीन-राष्ट्रपतिं न मिलितवान्।
गलवान उपत्यकायाः हिंसायाः अनन्तरं भारतस्य चीनस्य च सम्बन्धः सुदृढः अस्ति । परन्तु सूत्रेषु ज्ञायते यत् एतस्याः घटनायाः अनन्तरं शी जिनपिङ्गः बहुवारं पीएम मोदी इत्यनेन सह मिलितुं स्वस्य इच्छां प्रकटितवान् अस्ति। रक्षाविशेषज्ञानाम् अनुसारं जिनपिङ्गः उज्बेकिस्तानस्य शिखरसम्मेलने अपि पीएम मोदी इत्यनेन सह द्विपक्षीयवार्ता कर्तुं उत्सुकः आसीत्, परन्तु प्रधानमन्त्री तस्मै किमपि उत्थापनं न दत्तवान्। यदा कथ्यते यत् एतदर्थं सः रूसीराष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै अपि अनुशंसितवान् आसीत्। एतेन सह भारत-चीन-देशयोः सीमायाः विवादितक्षेत्रेभ्यः स्वसैनिकानाम् संख्या अपि न्यूनीकृता आसीत् । परन्तु भारतेन चीनेन सह किमपि वार्तालापं कर्तुं न अस्वीकृतम्, यत् षड्यंत्रं, घुसपैठं, वार्ता च एकत्र गन्तुं न शक्यते इति । बालीनगरे जी-२० सम्मेलने जिनपिङ्गस्य अवहेलना कृत्वा पीएम मोदी सम्पूर्णविश्वस्य कृते महत् सन्देशं दत्तवान्।
बाइडेन्, मैक्रोन् च सह उष्णसमागमः
जी-२० शिखरसम्मेलनस्य आरम्भात् पूर्वं प्रधानमन्त्री मोदी अमेरिकीराष्ट्रपतिः जो बाइडेन्, फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रों च हार्दिकरूपेण मिलितवान् । सः उभयनेतृभिः सह पृथक् पृथक् संक्षिप्तं गपशपं, विनोदं च कृतवान् । जो बाइडेन् अपि पीएम मोदी इत्यस्य हस्तं कृत्वा हसन् थपथपं कुर्वन् अपि दृष्टः। तस्मिन् एव काले ब्रिटिशप्रधानमन्त्री ऋषिसुनकः अपि पीएम मोदी इत्यनेन सह अतीव आत्मानुभूतिपूर्णं समागमं कुर्वन् दृष्टः । एषा ऋषिसुनकस्य पीएम मोदी च प्रथमा समागमः आसीत् । अस्मिन् समये द्वयोः नेतारयोः मध्ये संक्षिप्तं वार्तालापः अभवत् । परन्तु सम्पूर्णस्य विश्वस्य दृष्टिः पीएम मोदी, शी जिनपिङ्ग इत्येतयोः उपरि एव आसीत् । उभौ नेतारौ परितः आस्ताम्, परन्तु पीएम मोदी शी जिनपिङ्गं सर्वथा न अवलोकितवान्। अनेन सह भारतस्य अप्रसन्नता चीनदेशेन किमर्थम् इति समग्रं विश्वं अवगतम्।