२०२२ तमस्य वर्षस्य आईसीसी टी-२० विश्वकपस्य अन्तिम-क्रीडायां इङ्ग्लैण्ड्-देशः पाकिस्तानं पञ्चविकेटैः पराजितवान् । तदनन्तरं पाकिस्तानस्य पूर्वक्रिकेट्-क्रीडकः जुल्करैन-हैदरः भारतीय-समाचार-चैनेल्-मध्ये विकेट-कीपर-बल्लेबाजः मोहम्मद-रिजवान्-इत्यस्य भयंकररूपेण वर्गीकरणं कृतवान् अस्ति । यद्यपि जुल्करैनः रिजवानस्य नाम न गृहीतवान् तथापि सः यत् उक्तवान् तस्मात् अनुमानं कर्तुं शक्यते यत् सः कस्य कृते एतत् वदति। रिजवान् पञ्चाशत् वा शतकं वा कृत्वा क्षेत्रे नमाजं अर्पयन् दृश्यते। एतदतिरिक्तं यदा पाकिस्तानदेशः अन्तिमपर्यन्तं प्राप्तवान् तदा रिजवानः उक्तवान् आसीत् यत् अल्लाहस्य कारणात् पाकिस्तानम् अत्र प्राप्तवान् इति।
जुल्करैनः पृष्टवान् ‘भवतः प्रार्थनाः कुत्र गता? भवता प्रार्थना कृता आसीत्, तर्हि अन्तिमपक्षे किमर्थं न विजयः प्राप्तः ? किमर्थं एकः १५ दिनाङ्के बहिः गतः, एकः १४ दिनाङ्के बहिः अभवत्। कश्चित् कुत्र गतः, कश्चित् कुत्र गतः? भ्राता, भवता स्वस्य कृते प्रार्थनाः कर्तव्याः। भवता भवतः पूजायाः कृते नमजः पठितव्यः, न तु कस्यचित् धर्मस्य कृते। त्वं नमाजं दर्शयितुं न पठितवान्। अतः इदानीं भवतः प्रार्थनाः कुत्र गताः, भवतः अन्तिमपक्षे विजयः न प्राप्तः। भवतः प्रार्थनाभ्यः अधिकं इंगलैण्डस्य मुसलमानद्वयं विजयं प्राप्तवन्तौ। यतः सः भवतः अपेक्षया उत्तमः मुसलमानः अस्ति। ते भूमौ न दर्शयन्ति। इङ्ग्लैण्ड्देशस्य मुसलमानद्वयं मोइन् अली, आदिल रशीदः च भूमौ स्वस्य प्रार्थनां न दर्शयन्ति।
सः अपि अवदत्, ‘चित्रेषु दृश्यमानं भवतः प्रार्थनां न कुर्वन्ति।’ हाशिम आम्ला भूमौ नमाजं न अर्पयति यतोहि सः भूमौ बहिः अतीव उत्तमः मुसलमानः अस्ति। भ्राता भवता स्वयमेव प्रार्थनाः पठितव्याः, जिम्बाब्वेदेशेन सह किमर्थं पराजितः। धन्यवादः अल्लाहः यत् भवान् अन्तिमपर्यन्तं प्राप्तवान्। पाकिस्तानदेशः सुपर-१२-क्रीडायाः प्रथमयोः मेलयोः पराजितः आसीत्, सेमीफाइनल्-क्रीडायाः दौडतः बहिः भवितुं प्रवृत्तः आसीत्, परन्तु ततः त्रयः अपि मेलनानि जित्वा दक्षिण-आफ्रिका-देशस्य नेदरलैण्ड्-देशेन सह पराजितः भूत्वा सेमी-फाइनल्-पर्यन्तं गतः