प्रतिवेदनानुसारं रिटेल् डिजिटलरूप्यकस्य पायलट् कार्यक्रमः अतीव शीघ्रमेव केषाञ्चन ग्राहकानाम् व्यापारिणां च खातेभ्यः आरभ्यते। आगामिसमये शॉर्टलिस्ट्-कृतेषु बङ्केषु केचन अधिकाः बङ्काः समाविष्टाः भविष्यन्ति ये खुदरा-सीबीडीसी-व्यवहारं आरभन्ते |
भारतीयरिजर्वबैङ्कः अङ्कीयमुद्रायाः प्रायोगिककार्यक्रमं तीव्रगत्या प्रवर्तयति । सम्प्रति थोकव्यवहारार्थं तस्य उपयोगः क्रियते, परन्तु अत्यन्तं शीघ्रमेव खुदराव्यवहारेषु अपि कार्यान्वितं भविष्यति । स्वयं पायलट् कार्यक्रमस्य कालखण्डे रिजर्वबैङ्केन पञ्चसु बङ्केषु चतुर्णां विषये सूचना दत्ता येषां कृते केन्द्रीयबैङ्कस्य डिजिटलमुद्रायाः (CBDC) खुदराव्यवहारस्य परियोजना दीयते। एतेन चयनेन सह खुदरा
सीबीडीसी परियोजनायाः कार्यं अतीव शीघ्रमेव आरभ्यत इति संभावना वर्तते। सीबीडीसी इत्यस्य प्रायोगिककार्यक्रमस्य आरम्भेण भारतं तेषु देशेषु सम्मिलितम् अस्ति येषु स्वकीया डिजिटलमुद्रा अस्ति।
एकस्मिन् प्रतिवेदने तेषां बङ्कानां विषये कथितं यत् आरबीआईद्वारा खुदरा-डिजिटल-मुद्रां आनेतुं शॉर्टलिस्ट् कृतम् अस्ति। एतेषां बङ्कानां नाम एच्.डी.एफ.सी.बैङ्कः, आईसीआईसीआईबैङ्कः, भारतीयराज्यबैङ्कः, आईडीएफसी प्रथमबैङ्कः च सन्ति । अधुना एव कुलपञ्चचतुर्णां तटानां नामानि अग्रे आगतानि सन्ति । प्रतिवेदने उक्तं यत् रिजर्वबैङ्कः विद्यमानानाम् अङ्कीयभुगतानानां सह खुदरा-सीबीडीसी अथवा खुदरा-डिजिटल-मुद्रायाः एकीकरणं करणीयम् इति संभावनां पश्यति। आरबीआई पश्यति यत् सीबीडीसी कृते पृथक् रूपरेखां निर्मातुं आवश्यकता भविष्यति वा?
आरबीआई योजना
विषये ज्ञानं विद्यमानस्य व्यक्तिस्य उद्धृत्य प्रतिवेदने लिखितम् अस्ति यत् खुदरा सीबीडीसी पायलट् कृते ५ बङ्काः शॉर्टलिस्ट् कृताः सन्ति। बैंकैः सह भारतीयराष्ट्रीयभुगताननिगमस्य (एनपीसीआई) आरबीआइ च भूमिका अपि महत्त्वपूर्णा भविष्यति। सूचनानुसारं खुदरा-डिजिटल-रूप्यकाणां पायलट्-कार्यक्रमः अत्यन्तं शीघ्रमेव केषाञ्चन ग्राहकानाम्, व्यापारिणां च खातेः आरम्भः भविष्यति। आगामिसमये शॉर्टलिस्ट्-कृतेषु बङ्केषु केचन अधिकाः बङ्काः समाविष्टाः भविष्यन्ति ये खुदरा-सीबीडीसी-व्यवहारं आरभन्ते |
एतेषां चतुर्णां तटानां नामानि
खुदरा सीबीडीसी कृते चयनितबैङ्केषु एचडीएफसीबैङ्कः अस्ति यस्य कुलग्राहकसङ्ख्या ६८ मिलियनतः अधिका अस्ति । देशे अस्य बैंकस्य ६३४२ शाखाः सन्ति यतः ऋणस्य, दायित्वस्य, वितरणस्य च कार्यं भवति । अयं बैंकः निजीक्षेत्रस्य बृहत्तमः बैंकः अस्ति । अस्य अनन्तरं ICICI Bank इत्यस्य नाम अस्ति । ICICI Bank भारतस्य प्रमुखः निजीक्षेत्रस्य बैंकः अस्ति । २०२२ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं अस्य बैंकस्य कुलसम्पत्तिः १४,१५,५८१ कोटिरूप्यकाणि आसीत् । आईसीआईसीआई-बैङ्कस्य सम्प्रति भारते ५,५३४ शाखानां, १३,२२२ एटीएम-इत्यस्य च जालम् अस्ति । अस्मिन् बैंके २४० लक्षाधिकाः ग्राहकाः सन्ति ।
रिटेल् सीबीडीसी इत्यस्य कृते भारतीयराज्यबैङ्कः अपि चयनितः अस्ति । राज्यबैङ्कः देशस्य सर्वकारीयबैङ्कः, तथैव देशस्य बृहत्तमः बैंकः अपि अस्ति । अस्मिन् बैंके ४५ कोटिभ्यः अधिकाः ग्राहकाः सन्ति यत्र २२००० तः अधिकाः शाखाः ६२६१७ एटीएम-जालम् अस्ति । अस्य बैंकस्य विश्वस्य ३१ देशेषु २२९ शाखाः सन्ति । २०२२ तमे वर्षे अस्य ब्याङ्कस्य कुलराजस्वं ४०६,९७३ कोटिरूप्यकाणि प्राप्तम् अस्ति । खुदरा सीबीडीसी पायलट् परियोजनायां अग्रिमः नाम IDFC First इति अस्ति । अस्य बैंकस्य कुलग्राहकानाम् संख्या ७३ लक्षं भवति ।