
हृदयविदारकश्राद्धहत्याप्रकरणे मृतकस्य पिता ‘प्रेमजिहाद’कोणस्य अपि जाँचस्य आग्रहं कृतवान् अस्ति। एतेन सह भाजपानेता गिरिराजसिंहः अपि आशङ्कां प्रकटयन् लक्ष्यं कृतवान् अस्ति। श्रद्धायाः पिता वदति यत् सः प्रेम जिहादकोणस्य शङ्कां करोति। तस्मिन् एव काले सः अवदत् यत् “वयं आफ्ताबस्य मृत्युदण्डस्य आग्रहं कुर्मः” इति । दिल्लीपुलिसस्य विषये मम विश्वासः अस्ति, अन्वेषणं च सम्यक् दिशि प्रचलति। श्राद्धा मातुलस्य अतिसमीपः आसीत्, मया सह बहु न सम्भाषते स्म । अहं कदापि आफ्ताबस्य सम्पर्कं न कृतवान्।
स्नेहःजिहादइत्यस्यकोण:इत्यस्मात्सन्तिनिरीक्षणम्:भाजपा
भाजपा नेता राम कदम : अवदत् यत्, “दिल्लीपुलिसः लवजिहादस्य कोणात् अन्वेषणं कुर्यात्।” श्राद्धस्य हत्यायाः पृष्ठतः प्रेमजिहादस्य कोणः अस्ति। अस्य षड्यंत्रस्य पृष्ठे सर्वे के सन्ति इति जिज्ञासा भवितुमर्हति” अपरपक्षे गिरिराजसिंहः अवदत् यत्, “देशे मुसलमानानां प्रेमजिहादमिशनं प्रचलति। प्रेमजिहादस्य कारणेन हिन्दुकन्याः संकटे सन्ति। दिल्लीपुलिसः लवजिहादस्य कोणात् अस्य विषयस्य अन्वेषणं कुर्यात्।
१८ मे दिनाङ्के हत्या अभवत्
आफताबः मे १८ दिनाङ्के स्वस्य लाइव्-इन्-सहभागिनः श्राद्धस्य हत्यां कृतवान् आसीत् । १९ मे दिनाङ्के सः नूतनं शीतलकं क्रीतवन् ततः श्राद्धस्य शरीरस्य ३५ खण्डान् छित्त्वा मृतशरीरस्य अङ्गानि शीतलकस्य अन्तः एव स्थापितवान् । ततः श्राद्धस्य शरीरस्य एकं खण्डं अन्वेष्टुं मेहरौलीवनम् आगतः। आफताबः तं मुम्बईतः देहलीम् आनयत्, तस्य सह निवासस्य प्रतिज्ञां कृत्वा । २६ वर्षीयः श्रद्धा मदनः मुम्बई-नगरस्य मलाद-नगरस्य निवासी आसीत् । श्राद्धा आफताबौ अपि बहुराष्ट्रीयकम्पन्योः कॉलसेन्टर् मध्ये कार्यं कुर्वन्तौ आस्ताम्, परन्तु श्रद्धायाः परिवारजनाः स्वसम्बन्धेन दुःखिताः आसन् ।