
प्रधानमन्त्री नरेन्द्रमोदी जी-२० शिखरसम्मेलने भागं ग्रहीतुं इन्डोनेशियादेशस्य बालीनगरे अस्ति। जी-२० शिखरसम्मेलनस्य प्रथमसत्रे पीएम मोदी अनेकेषां वैश्विकनेतृणां साक्षात्कारं कृतवान् । अमेरिकीराष्ट्रपतिः बाइडेन् प्रधानमन्त्री मोदी च शिखरसम्मेलनस्य आरम्भात् पूर्वमेव मिलितवन्तौ। बाइडेन् मोदी इत्यनेन सह उष्णतया मिलितवान्, द्वौ नेतारौ हस्तौ कृतवन्तौ, वार्तालापं च कृतवन्तौ। अस्मिन् काले पीएम मोदी फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रों इत्यनेन सह अपि मिलितवान् । परन्तु यत् समागमं सर्वाधिकं जनानां ध्यानं आकर्षितवान् तत् मोदी-यूके प्रधानमन्त्री ऋषिसुनकस्य च समागमः आसीत् ।
Prime Ministers @narendramodi and @RishiSunak in conversation during the first day of the @g20org Summit in Bali. pic.twitter.com/RQv1SD87HJ
— PMO India (@PMOIndia) November 15, 2022
प्रधानमन्त्री नरेन्द्रमोदी-ऋषिसुनकयोः मध्ये संक्षिप्तं किन्तु उष्णं समागमम् अभवत् । प्रधानमन्त्री भूत्वा प्रथमवारं मोदी इत्यनेन सह सुनकः मिलितवान् । भवद्भ्यः कथयामः यत् ऋषिसुनकः अक्टोबर्-मासस्य २४ दिनाङ्के ब्रिटेन-देशस्य प्रधानमन्त्री भूत्वा एव इतिहासस्य निर्माणं कृतवान् । ४२ वर्षीयः सुनकः ब्रिटेनस्य प्रथमः हिन्दुप्रधानमन्त्री अस्ति । सः ब्रिटेनस्य प्रथमः कृष्णवर्णीयः प्रधानमन्त्री, सर्वकालिकस्य धनीराजनेतृषु अन्यतमः च अस्ति । ऋषिसुनकः हिन्दुपरम्परायाम् अनुसरणं कुर्वन् प्रसिद्धः अस्ति तथा च दिवालीसहिताः अनेके उत्सवाः महता धूमधामेन आचरन्ति ।
एकतः प्रधानमन्त्री नरेन्द्रमोदी फ्रान्सदेशात् सेनेगलदेशपर्यन्तं राष्ट्रपतिभिः सह मिलितवान्, परन्तु चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्गतः दूरं स्थापयति स्म । एकस्मिन् चित्रे जिनपिङ्गं मोदी च अतीव समीपस्थौ दृष्टौ, परन्तु तयोः मध्ये वार्तालापः नासीत् । लद्दाखसीमायां तनावस्य अनन्तरं भारतस्य चीनस्य च सम्बन्धाः क्षीणाः अभवन् । गलवाननगरे द्वन्द्वस्य, उभयतः सैनिकानाम् शहादतस्य च अनन्तरं उभयदेशानां शीर्षनेतृत्वस्य मध्ये दूरं महतीं वृद्धिं जातम् ।
उल्लेखनीयम् यत् जी-२०-सङ्घस्य प्रथमसत्रं सम्बोधयन् पीएम मोदी अवदत् यत् अद्यत्वे जी-२०-सङ्घस्य विश्वस्य महती अपेक्षाः सन्ति, समूहस्य प्रासंगिकता च वर्धिता अस्ति। “संयुक्तराष्ट्रसदृशाः बहुपक्षीयसंस्थाः वैश्विकचुनौत्यं सम्बोधयितुं असफलाः इति स्वीकुर्वितुं अस्माभिः न संकोचः कर्तव्यः । मया पुनः पुनः उक्तं यत् युक्रेनदेशे युद्धविरामस्य कूटनीतिमार्गे च पुनः आगन्तुं मार्गः अन्वेष्टव्यः। विश्वे शान्तिः, सद्भावः, सुरक्षा च सुनिश्चित्य ठोससामूहिकपदं ग्रहीतुं घण्टायाः आवश्यकता अस्ति।