बाली, इन्डोनेशिया। भारते प्रधानमन्त्री नरेन्द्र मोदी मंगलवार अत्र भारतीयसमुदायं सम्बोधयन् सः अवदत् यत् भारतम् अद्य विश्वस्य द्रुततरं वर्धमानं बृहत् अर्थव्यवस्था अस्ति तथा च देशः विश्वस्य नूतनशक्तिरूपेण उद्भवति, अपूर्ववेगेन अपूर्वलक्ष्याणां प्रति कार्यं कुर्वन् अस्ति। त्र निवसतां भारतीयसमुदायस्य स्वागतं सम्बोधयन् प्रचलति जी-२० समूहशिखरसम्मेलने भागं ग्रहीतुं बालीनगरे स्थितः श्रीमोदीः अवदत् यत् भारतेन स्वातन्त्र्यस्य अमृते विकसितराष्ट्रं भवितुं लक्ष्यं निर्धारितम्। भारतस्य च अस्मिन् लक्ष्ये समग्रस्य विश्वस्य कल्याणस्य अवधारणा अपि योजिता अस्ति।
Much has changed in India since 2014… pic.twitter.com/IYYvQAoG3Z
— Narendra Modi (@narendramodi) November 15, 2022
मोदी इत्यनेन उक्तं यत् २०१४ तमस्य वर्षस्य पूर्वं पश्चात् च भारतस्य मध्ये भेदः अस्ति, “अन्तरं मोदी न, अपितु वेगः, स्केलः च” इति । सः अवदत् यत् भारतं अधुना लघुलक्ष्याणि न निर्धारयति। अद्यतनं भारतं अपूर्ववेगेन, परिमाणेन च कार्यं कुर्वन् अस्ति। स्वसर्वकारस्य विशेषाभियानस्य समये उद्घाटितानां ३२ कोटिजनधनखातानां उल्लेखं कृत्वा प्रधानमन्त्रिणा उक्तं यत् एतत् अमेरिकादेशस्य कुलजनसंख्यायाः बराबरम् अस्ति, तथैव त्रयः कोटिः निःशुल्कगृहाणि दत्तानि, यत् प्रत्येकं आस्ट्रेलियादेशीयं गृहाणां संख्या अस्ति आवश्यकताः।
मोदी उक्तवान् यत् समाप्तितुल्यम्। अस्मिन् काले भारतेन यः विशालः राजमार्गः विकसितः सः पृथिव्याः सार्धचक्रस्य समः अस्ति । आयुष्मानभारते येषां जनानां कृते पञ्चलक्षरूप्यकाणां निःशुल्कचिकित्सासुविधा दत्ता तेषां संख्या यूरोपदेशस्य जनसंख्यायाः अपेक्षया अधिका अस्ति। भारतेन यत् निःशुल्कं कोविड टीकायाः मात्रां दत्तं तत् यूरोप-अमेरिका-देशयोः जनसंख्यायाः सार्धद्विगुणानां तुल्यम् अस्ति ।
India’s rapid progress at a time when we are marking 75 years since freedom from colonial rule. pic.twitter.com/EjLfUelo6B
— Narendra Modi (@narendramodi) November 15, 2022
मोदी समागमं पृष्टवान् “किं एतेन भवतः शिरः उच्चं न भवति, न भवतः गर्वः भवति” इति। उपस्थितजनाः प्रधानमन्त्रिणः अस्य प्रश्नस्य उच्चैः शब्देन उत्तरं दत्तवन्तः। सः अवदत्, “अत एव अहं प्रथमं भारतं वदामि।” प्रधानमन्त्रिणा उक्तं यत् भारतस्य लक्ष्यं स्वमूलेन सह सम्बद्धः भूत्वा विकासस्य नूतनानां ऊर्ध्वतां स्केल कर्तुं वर्तते। मोदी इत्यनेन उक्तं यत् अन्तरिक्षक्षेत्रे भारतं सुपर पावररूपेण उद्भवति, दक्षिण एशियायाः देशाः अपि अस्य लाभं प्राप्नुवन्ति। भारतं रक्षाक्षेत्रे शस्त्रनिर्यातस्य स्थितिं प्राप्नोति तथा च अस्माकं बहमोस्-क्षेपणास्त्राणि तेजस्-युद्धविमानानि च सम्पूर्णे विश्वे अन्विष्यन्ते |
प्रधानमन्त्रिणा उक्तं यत्, “भारतदेशः अद्य महत् लक्ष्यं धारयति, तत् प्राप्तुं च दृढनिश्चयेन प्रयतते। संकल्प से सिद्धि इति एषः मन्त्रः सर्वस्य जगतः हिताय अस्ति। प्रधानमन्त्रिणा एतदपि उक्तं यत् एकविंशतितमे शतके विश्वस्य भारतात् बहवः अपेक्षाः सन्ति, भारतं च तान् स्वदायित्वं मन्यते, भारतेन स्वस्य लक्ष्याणि वैश्विककल्याणस्य लक्ष्येण सह सम्बद्धानि इति च अवदत्। अस्मिन् एव सन्दर्भे सः सौर ऊर्जाक्षेत्रे ‘एकः सूर्यः-एकः विश्वः, एकः पृथिवी-एकः स्वास्थ्यम्’ इति, जलवायुपरिवर्तनस्य अस्तित्वसंकटस्य सामनां कुर्वतां द्वीपदेशानां आधारभूतसंरचनायाः उन्नयनार्थं वैश्विकपरिकल्पना, मिशनजीवनस्य च विषये उक्तवान् पर्यावरण-अनुकूल-जीवनशैल्याः कृते।उल्लिखितम्।
They say- it’s a small world. And, if we see the 🇮🇳 🇮🇩 friendship, it is totally correct. pic.twitter.com/wFJhv1GLf2
— Narendra Modi (@narendramodi) November 15, 2022
सः अवदत् यत् भारतं वासुधैव कुटुम्बकम् इत्यस्य भावनां रक्षति। कोविड इत्यस्य समये भारतेन इन्डोनेशिया सहितं विश्वस्य सर्वेभ्यः देशेभ्यः सुरक्षाकवरं प्रदातुं कार्यं कृतम् अस्ति। इन्डोनेशियादेशे निवसतां भारतीयसमुदायस्य विशालं उपस्थितिं सम्बोधयन् प्रधानमन्त्रिणा भारतस्य इन्डोनेशियायाः च सम्बन्धस्य विशिष्टतां अवलोक्य उक्तं यत् प्रत्येकस्य भारतीयस्य इन्डोनेशियादेशम् आगत्य भिन्ना भावना भवति, अद्यत्वे अपि सः एतादृशी भावनां अनुभवति।
इन्डोनेशिया देशेन सह भारतस्य सम्बन्धस्य विषये विस्तरेण श्री मोदी अवदत् यत्, “जनाः वदन्ति यत् इन्डोनेशिया भारतात् ९० समुद्रीमाइलदूरे अस्ति किन्तु वयं वदामः यत् वयं ९० समुद्रीमाइलपर्यन्तं समीपे स्मः। देशद्वयस्य प्राचीन सास्कृतिक व्यापारसम्बन्धान् निर्दिश्य सः अवदत् यत् भारतस्य अस्याः भूमिना सह सहस्रवर्षेभ्यः सम्बन्धः अस्ति। एषा भूमिः वर्षसहस्राणि यावत् एतत् सम्बन्धं सुप्रसिद्धं, पुस्तिकातः पुस्तिकायां च जीवितं कृतवती अस्ति । एतादृशं भूमिं आगत्य प्रत्येकमपि भारतीयं भिन्नं आनन्दं अनुभवति।
India is always committed to furthering global good. pic.twitter.com/Kl9fEel36Y
— Narendra Modi (@narendramodi) November 15, 2022
बाली-नगरं मार्कण्डेय-ऋषिस्य, अगस्त्य-ऋषि-तपस्य च पवित्रभूमिं वर्णयन् अवदत्- “यदि भारते हिमालयः अस्ति तर्हि बाली-नगरे अगुङ्ग-पर्वतः अस्ति, यदि भारते गङ्गा अस्ति तर्हि बाली-नगरे तीर्थगङ्गा अस्ति । भारते अपि वयं शुभकार्यार्थं गणेशेश्वरं पूजयामः, अतः अत्र अपि गणेशः प्रत्येकस्मिन् गृहे वर्तते, सार्वजनिकस्थानेषु शुभं प्रसारयति। तस्मिन् एव सन्दर्भे पूर्णिमाव्रतस्य एकादशीवैभवस्य च त्रिकालसन्ध्याद्वारा सूर्यस्य पूजां ज्ञानदेव्याः सरस्वतीयाः पूजायाः परम्परायाः अपि उल्लेखं कृतवान् । सः भारतीयसमुदायस्य आह्वानं कृतवान् यत् ते इन्डोनेशियादेशं प्रति भारतीयप्रवासिनः, विशेषतः सिन्धी-गुजरती-परिवाराः, स्थानीयव्यापार-उद्यम-कृषि-क्षेत्रे, तथा च चार्टर्ड् एकाउण्टेण्ट्-इञ्जिनीयर-इत्यादीनां व्यावसायिकानां योगदानस्य उल्लेखं कृत्वा अस्य कर्मभूमिस्य विकासे पूर्णतया योगदानं ददतु ।
सः अवदत् यत्, “यदि वयं वदामः यत् जगत् अतीव लघु अस्ति तर्हि भारतस्य इन्डोनेशिया-देशस्य च सम्बन्धं दृष्ट्वा अतीव समीचीनं भवति” इति । सः अवदत् यत् अद्य यदा एषः समारोहः प्रचलति तदा अत्रतः १५०० किलोमीटर् दूरे भारतस्य कटक-नगरस्य महानदी-तटे ‘बली-जात्रा’-उत्सवः आचर्यते । अयं उत्सवः भारत-इण्डोनेशिया-देशयोः सहस्रवर्षेभ्यः व्यापारसम्बन्धस्य उत्सवः अस्ति । सः भारतस्य इन्डोनेशियादेशस्य च जनानां पतङ्ग-उड्डयनस्य अनुरागस्य उल्लेखं कृतवान् अपि च पूर्व-राष्ट्रपति-युधोयोनो-महोदयेन सह पतङ्ग-उड्डयनस्य सुखद-अनुभवस्य अपि उल्लेखं कृतवान् । पूर्वं समारोहे प्रधानमन्त्रिणः सम्बोधनाय आमन्त्रितः यत् इन्डोनेशियादेशे भारतीयसमुदायः अतीव सम्मानेन दृश्यते तथा च भारतीयसमुदायः कार्यहरणकर्ता न, अपितु स्थानीयजनानाम् कृते रोजगारं जनयति समाजः।दृश्यते।
ଓଡ଼ିଶା ଏବଂ ବାଲି ମଧ୍ୟରେ ଏକ ସ୍ୱତନ୍ତ୍ର ସମ୍ପର୍କ pic.twitter.com/VmPiZwrbTk
— Narendra Modi (@narendramodi) November 15, 2022
सः अवदत् यत् वर्षद्वयात् पूर्वं इन्डोनेशिया भारतात् स्वतन्त्रा अभवत् । भारतं तस्मात् बहु किमपि शिक्षितुं शक्नोति तथा च तथैव इन्डोनेशिया भारतात् बहु किमपि शिक्षितुं शक्नोति, तस्मात् बहु किमपि प्राप्तुं शक्नोति। सः अवदत् यत् भारतं विश्वे स्वस्य चिह्नं कृतवान् अस्ति तथा च विश्वे अनेकानां कम्पनीनां मुख्यकार्यकारी अधिकारी (CEO) अस्ति। समायेण विश्वस्य प्रत्येकस्मिन् एकशृङ्गे एकः कम्पनी (एकबिलियन डॉलरात् अधिकसम्पत्त्याः नूतना कम्पनी) भारतस्य अस्ति । सः अवदत् यत् भारतं डिजिटलव्यवहारेषु विश्वे प्रथमस्थाने, सूचनाप्रौद्योगिकी-आउटसोर्स-क्षेत्रे प्रथमस्थाने, स्मार्टफोन-दत्तांशे प्रथमस्थाने च अस्ति तथा च अनेकेषां जेनेरिक-औषधानां टीकानां च उत्पादनस्य प्रथम-स्थाने अस्ति । २०१४ तः पूर्वं भारतस्य अद्यतनस्य भारतस्य च मध्ये महत् अन्तरम् अस्ति ।
An eventful day at the G20 Summit in Bali. Sharing the day’s highlights… pic.twitter.com/xsNrrmmleV
— Narendra Modi (@narendramodi) November 15, 2022
मोदी इत्यनेन सभायां भारतस्य दाऊदी बोहरा समुदायस्य जनानां उपस्थितेः विशेषतया उल्लेखः कृतः तथा च उक्तं यत् अहं यत्र यत्र गच्छामि, तत्र वयं केनचित् मिलित्वा वा न वा, अस्माकं दाऊदी बोहरा परिवारः प्राप्यते। प्रधानमन्त्रिणा इन्डोनेशियादेशे निवसन्तं भारतीयसमुदायं आगामिवर्षस्य ९ जनवरीदिनाङ्के स्वच्छे इन्दौरनगरे आगमिष्यमाणे आगामिप्रवासीभारतीयसम्मेलने भागं ग्रहीतुं विशेषतया आमन्त्रितः। सः अवदत् यत् न केवलं भवन्तः स्वपरिवारेण सह आगच्छन्ति, अपितु भवन्तः स्वेन सह इन्डोनेशियादेशस्य परिवारम् अपि आनेतव्यम् इति। ततः अहमदाबादम् अपि आगन्तुं शक्यते यत्र मकरसंक्रांति-उत्सवे तस्मिन् एव दिने पतङ्ग-उत्सवः भवति ।