
कोरोनाकालात् आरभ्य गिलोयस्य प्रयोगः बहु वर्धितः अस्ति। रोगप्रतिरोधकशक्तिं सुदृढं कर्तुं गिलोयः अतीव लाभप्रदः इति मन्यते । जनाः गिलोयस्य सेवनं रसस्य, काचस्य च रूपेण कुर्वन्ति । गिलोयः आयुर्वेदे अतीव लाभप्रदः इति कथ्यते । अनेकरोगेभ्यः अस्माकं शरीरस्य रक्षणं करोति इति कथ्यते । यथा- डेंगू, स्वाइनफ्लू, मलेरिया, डेंगू च। परन्तु गिलोयस्य उपयोगः सर्वैः एवम् एव न कर्तव्यः, यतः तस्य बहवः दुष्प्रभावाः अपि अग्रे आगताः सन्ति । अतः अद्य वयं भवद्भ्यः गिलोयस्य लाभस्य विषये अपि च तस्य हानिविषये च वदामः।
bp रोगिणां कृते
येषां जनानां बीपी न्यूनतायाः समस्या अस्ति तेषां वैद्यस्य परामर्शं विना गिलोयस्य सेवनं न कर्तव्यम्। गिलोयः रक्तचापं बहुधा न्यूनीकरोति । अतः यदि भवतः बीपी न्यूनस्य समस्या अस्ति तर्हि गिलोयस्य सेवनं सावधानीपूर्वकं कुर्वन्तु।
गर्भिणीः
स्तनपानं कुर्वती वा गर्भिणी वा गिलोयस्य सेवनं सर्वथा न कर्तव्यम्। गिलोयः गर्भिणीनां कृते अतीव हानिकारकः इति मन्यते ।
मलावरोध इत्यस्य समस्या
गिलोयस्य अत्यधिकसेवनेन अपि कब्जः भवितुम् अर्हति । Giloy इत्यस्य उपयोगं केवलं सीमितमात्रायां कुर्वन्तु।
गिलोयः शरीरस्य कृते हानिकारकः अस्ति
एकेन अध्ययनेन ज्ञातम् अस्तियत् प्रायः ६७ प्रतिशतं अर्थात् २९ जनानां यकृत्-समस्या मुख्यतया गिलोय-सम्बद्धा आसीत् । एते जनाः पूर्वं न मद्यपानं कुर्वन्ति स्म, न च मधुमेहस्य, थायरॉयड्, उच्चबीपी-रोगस्य शिकाराः आसन् ।
गिलोयस्य लाभाः
सन्धिवेदनायां लाभप्रदः।
नेत्रदृष्टिः प्रकाशयति।
रक्तशुद्धौ सहायकं भवति
रोगप्रतिरोधकशक्तिं सुदृढां कर्तुं
आलेख: एषा वार्ता सामान्यसूचनायाः आधारेण लिखिता अस्ति। तेषां प्रयोगात् पूर्वं वैद्यस्य परामर्शं अवश्यं कुर्वन्तु।)