वाराणसी ज्ञानवापी श्रृंगार गौरी प्रकरणे एकं महत् अपडेट् अग्रे आगतं अस्ति । अस्मिन् प्रकरणे न्यायालयेन ओवैसी-अखिलेश-यादवयोः विरुद्धं प्रकरणं पञ्जीकरणार्थं याचिकायाः अनुमोदनं कृतम् अस्ति। वादी अधिवक्ता हरिशंकर पाण्डेयः निर्वाहक्षमताविषये प्रचलति वादविवादे महतीं विजयं प्राप्तवान्। ओवैसी, अखिलेश यादव च टीवी चैनलेषु वक्तव्यं दत्तवन्तौ।
आवाम् सूचयामः यत् मंगलवासरे अपराह्णे प्रायः द्वि वादने समाजवादीपक्षस्य प्रमुखस्य अखिलेशयादवस्य एआइएमआईएम-प्रमुखस्य असदुद्दीन ओवैसी इत्यस्य च विवादास्पदटिप्पणीनां विषये न्यायालयः श्रवणं कुर्वन् आसीत्। पूर्वं अपि विषये श्रुत्वा आदेशः आरक्षितः आसीत्।
अद्य एसीजेएम वि सांसद,विधायक उज्ज्वल उपाध्यायस्य न्यायालये एषा सुनवायी अभवत्। भवद्भ्यः कथयामः यत् अस्मिन् प्रकरणे अधिवक्ता हरिशंकरपाण्डेयस्य प्रार्थनापत्रे उक्तं यत् ज्ञानवापीप्रकरणे अखिलेशयादवः असदुद्दीन ओवैसी च अनियंत्रितटिप्पण्यानि कृतवन्तौ, येन हिन्दुजनानाम् भावनाः आहताः। अत एव तेषां विरुद्धं प्रकरणं पञ्जीकरणं कर्तव्यम्। अस्मिन् सन्दर्भे अद्य प्रातः आरभ्य न्यायालयस्य कार्यवाहीसम्बद्धं मथनं प्रचलति स्म । यस्मात् कारणात् न्यायालये कोलाहलः अभवत् ।