गुजरातस्य मोरबीनगरे सेतुदुर्घटनायाः विषये उच्चन्यायालयेन कठोरः वृत्तिः कृता अस्ति। उच्चन्यायालयेन गुजरातसर्वकारस्य मोरबीनगरनिगमस्य च भर्त्सनं कृतम् अस्ति यदा सः suo moto cognizance petition इत्यस्य श्रवणं करोति। निविदानिर्गमनकाले अनेके दोषाः प्राप्ताः इति न्यायालयेन सुनवायीकाले उक्तम्। अस्मिन् विषये नगरपालिकायाः, सर्वकारस्य च चतुरायदर्शनस्य आवश्यकता नास्ति ।
एकं पीआईएलं श्रुत्वा गुजरात उच्चन्यायालयस्य मुख्यन्यायाधीशस्य अरविन्दकुमारस्य पीठिका पृष्टवती यत्, “2016 तमस्य वर्षस्य जूनमासस्य 15 दिनाङ्के ठेकेदारस्य कार्यकालस्य समाप्तेः अनन्तरम् अपि नूतनं निविदा किमर्थं न निर्गतम्? राज्येन कियत् उदारता दर्शिता? तस्मिन् एव काले पीठिका राज्यसर्वकारं भर्त्सयित्वा पृष्टवती यत् नागरिकसंस्थायाः मुख्याधिकारिणः विरुद्धं कानूनी कार्रवाई किमर्थं न कृता?
मृतानां कुटुम्बेभ्यः कार्याणि दातव्यानि।
याचिकां श्रुत्वा पीठिका राज्यसर्वकारं पृष्टवती यत्, “ये दुर्घटनायां मृताः, तेषां परिवारेषु एकमात्रं अर्जनशीलाः सदस्याः आसन्, तेषां परिवारजनानां साहाय्यरूपेण कार्यं दातुं शक्यते वा?” तस्मिन् एव काले अस्मिन् जनहितविवादे मानवअधिकारआयोगस्य वकीलः न्यायालयं न्यवेदयत् यत् मृतानां परिवारेभ्यः सर्वकारेण क्षतिपूर्तिः दत्ता वा न वा इति अपि पुष्टिः क्रियते।
अग्रिमः सुनवायी नवम्बर् २४ दिनाङ्के
अधुना उच्चन्यायालये अस्मिन् विषये अग्रिमः सुनवायी नवम्बर् २४ दिनाङ्के भविष्यति। प्रथमसम्झौतेः समाप्तेः अनन्तरं त्रयः वर्षाणि यावत् ठेकेदारस्य सेतुस्य संचालनं केन आधारेण अनुमतम् इति पीठिका पृष्टवती? न्यायालयेन उक्तं यत् एतेषां प्रश्नानाम् उत्तरं शपथपत्रे अग्रिमसुनवाये दातव्यम्, यत् सप्ताहद्वयानन्तरं भविष्यति।