आयकरविभागेन अबू आज्मी इत्यस्य निकटसहायकस्य गणेशगुप्तस्य तस्य पत्नीयाः च प्रायः ३० स्थानेषु छापा मारिता अस्ति। वाराणसी, मुम्बई, कानपुर, दिल्ली, कोलकाता, लखनऊ च नगरेषु छापामारी प्रचलति।
आयकरविभागेन समाजवादीपक्षस्य नेता अबू आज्मी इत्यस्य निकटसहायकस्य गणेशगुप्तस्य तस्य पत्नी आभागुप्तायाः च प्रायः ३० स्थानेषु मंगलवासरे (१५ नवम्बर्) छापा मारिता। सूत्राणां दावानुसारं अयं छापा अनावश्यकसम्पत्त्याः सन्दर्भे एव अस्ति। गणेशगुप्तः पूर्वं समाजवादीपक्षस्य सचिवः आसीत् यदा अबू आज्मी महाराष्ट्रे समाजवादीपक्षस्य अध्यक्षः आसीत् ।
अयं छापा यत्र अबू आज्मी इत्यस्य कार्यालयं वर्तते तत्रैव भवति। कमल-भवने अस्ति । अबु आज्मी इत्यस्य कार्यालयम् अपि अस्मिन् भवने अस्ति । मुम्बई, वाराणसी, कानपुर, दिल्ली, कोलकाता, लखनऊ च देशेषु एषा छापा प्रचलति। आयकरविभागेन विनायकनिर्मललिमिटेड् अपि छापामारी कृता अस्ति। एषा वाराणसीनगरे स्थिता कम्पनी अस्ति यत्र आभागुप्तेन महतीं मात्रां अद्रवसम्पत्त्याः निर्माणं कृतम् इति कथ्यते।