
इमरानखानः पुनः अमेरिकादेशस्य उल्लेखं कृतवान् अस्ति । अमेरिकादेशेन स्वं सत्तानिष्कासनम् इति आरोपं कृतवान् इमरानखानः अवदत् यत् पाकिस्तानदेशः अमेरिकादेशेन सह यथा भारतेन सह सम्बन्धं स्थापयितुम् इच्छति। पूर्वः पाक-प्रधानः यूके-देशस्य साक्षात्कारे एतत् अवदत् ।
इमरानखानः उक्तवान् यत् यदि सः पाकिस्तानस्य प्रधानमन्त्रीरूपेण पुनः निर्वाचितः भवति तर्हि सः अमेरिकादेशेन सह सम्बन्धं सुधारयितुम् इच्छति तथा च सः पुनः तस्य (अमेरिकादेशस्य) दोषं न ददाति यत् सः तस्य प्रधानमन्त्रीपदं निष्कासितवान्। एतत् वदन् पाकिस्तानस्य पूर्वप्रधानमन्त्री पूर्ववचनात् एकप्रकारं ‘यू-टर्न्’ कृतवान् । तत्कालीनविपक्षस्य अविश्वासप्रस्तावस्य समर्थनं कृत्वा अमेरिकादेशः तं सत्तातः दूरीकर्तुं षड्यंत्रं कृतवान् इति खानः आरोपितवान् आसीत् ।
साक्षात्कारे इमरानः पुनः भारतस्य अपि उल्लेखं कृतवान् । “अहं इच्छामि यत् अमेरिकादेशस्य पाकिस्तानेन सह “आदरणीयः” सम्बन्धः भवतु, यथा भारतेन सह अस्ति। भारतस्य अमेरिकादेशेन सह ‘अतिसम्माननीयः’ सम्बन्धः अस्ति” इति सः अवदत्। भारतस्य रूसीतैलस्य आयातस्य निर्णयस्य उल्लेखं कुर्वन् इमरानखानः अवदत् यत् भारतं अमेरिकादेशं न कृत्वा स्वजनानाम् प्राधान्यं ददाति। सः अवदत् यत् भारतं अमेरिकां प्रति ‘न’ इति वदति, रूसदेशात् तैलं क्रीणाति च। इमरानखानः अवदत् यत् पाकिस्तानस्य अपि एतत् “न” इति वक्तुं अनुमतिः भवेत्। इमरानः इस्लामाबाद-वाशिङ्गटनयोः सम्बन्धं “मास्टर-सेवन्ट्” इति उक्तवान् ।
अमेरिकीविदेशविभागस्य दक्षिण एशियायाः शीर्षस्थः अधिकारी डोनाल्ड लू स्वसर्वकारस्य पतनार्थं “विदेशीयषड्यंत्रे” सम्मिलितः इति खानः दावान् कुर्वन् आसीत् वृत्तपत्रे खानस्य उद्धृत्य उक्तं यत्, “अहं यस्य पाकिस्तानस्य नेतृत्वं कर्तुम् इच्छामि तस्य सर्वैः सह विशेषतः अमेरिकादेशेन सह उत्तमसम्बन्धः भवितुमर्हति .
खानः एकस्मिन् साक्षात्कारे अवदत् यत् सः अमेरिकादेशस्य “दोषं” न ददाति, पुनः निर्वाचितः चेत् “आदरपूर्णः” सम्बन्धः इच्छति इति । खानः अद्यैव घातकं आक्रमणं प्राप्नोत् यस्मिन् सः घातितः अभवत् । “यावत् मम विषये, एतत् समाप्तम्…” इति सः कथितस्य साजिशस्य विषये यूके-पत्रिकायाः सम्मुखे अवदत् तथापि प्रधानमन्त्री शेहबाजशरीफः अमेरिका च कथितस्य साजिशस्य अङ्गीकारं कृतवन्तौ।