भारतस्य ईशानराज्यस्य मिजोरम-नगरे एकः बृहत् दुर्घटना अभवत् । निजोरामस्य हन्थियाल्-मण्डलस्य मौदर्ह-नगरे सोमवासरे शिलाखण्डस्य बृहत् भागः पतितः इति कारणेन न्यूनातिन्यूनं १५ जनानां मृत्योः आशङ्का वर्तते। मिजोरम आपदाप्रबन्धनपुनर्वासविभागस्य एकः अधिकारी अवदत् यत् यदा मजदूराः पाषाणगर्ते कार्यं कुर्वन्ति स्म तदा एकस्याः निजीकम्पन्योः पाषाणखननस्य बृहत् भागः अचानकं पतितः।
क्षेत्रस्य केषाञ्चन ग्रामजनानां मते यदा मजदूराः मध्याह्नभोजनविरामात् प्रत्यागच्छन्ति स्म तदा दुर्घटना अभवत्। आपदाप्रबन्धनपदाधिकारिणा उक्तं यत् तेभ्यः अद्यापि हन्थियालमण्डलस्य उपायुक्तात् विस्तृतं प्रतिवेदनं न प्राप्तम्, परन्तु तेषां कृते कथितं यत् खनिजस्य अधः पञ्च उत्खननयन्त्राणि अन्ये च खननयन्त्राणि दफनानि सन्ति।
मीडिया-माध्यमेषु प्राप्ता सूचनानुसारं खनने कार्यं कुर्वन्तः अधिकांशः मजदूराः बिहार राजस्य सन्ति । सार्धद्विवर्षं यावत् शिलाखननं कार्यरतं इति कथ्यते। आपदाप्रबन्धनं, जिलाप्रशासनं, पुलिसं, लेइटेग्रामस्य हन्थियालनगरस्य च जनाः तत्क्षणमेव स्थले गत्वा उद्धारकार्यं आरब्धवन्तः। अन्वेषण-उद्धार-कार्यक्रमे सहायार्थं राज्य-आपदा-प्रतिक्रिया-बलस्य, सीमा-सुरक्षा-बलस्य, असम-राइफलस्य च दलाः अपि नियोजिताः सन्ति ।