राज्यसभा सदस्यः वरिष्ठः काङ्ग्रेसनेता च दिग्विजयसिंहः पुनः एकवारं आरएसएस-भाजपायोः लक्ष्यं कृतवान् । सः मंगलवासरे अवदत् यत् संघप्रमुखः मोहनभागवतः पूर्वकाङ्ग्रेस-अध्यक्षस्य राहुलगान्धिनः नेतृत्वे भारतजोडोयात्रायाः प्रभावं प्राप्नोति। सः दावान् अकरोत् यत् भागवतः मदरसा-मस्जिदेषु गन्तुं बाध्यः अभवत्, कतिपयेभ्यः दिनेभ्यः परं प्रधानमन्त्री नरेन्द्रमोदी अपि ‘टोपी’ धारयितुं आरभेत इति।
दिग्विजयः भारतजोडोयात्रायाः आयोजनसमितेः प्रमुखः अस्ति । इन्दौरनगरे यात्रायाः सज्जतायाः समीक्षां कुर्वन् सः अवदत् यत्, ‘अद्यकाले भाजपा विशेषतया राहुलगान्धिं आलोचनाय चयनं कुर्वती अस्ति यतोहि भारतजोडोयात्रायाः एकमासान्तरे भागवतः मद्रासं मस्जिदं च गन्तुं आरब्धवान्। कतिपयेभ्यः दिनेभ्यः परं मोदी अपि टोपीं धारयितुं आरभेत।
मोदी भारतं प्रत्यागत्य ‘टोपी’ न धारयति- दिग्विजय
काङ्ग्रेसस्य वरिष्ठनेता अपि अवदत् यत् प्रधानमन्त्री मोदी सऊदी अरबदेशे अन्येषु च देशेषु ‘टोपी’ धारयति, परन्तु भारतं प्रत्यागत्य सः शिरसि ‘टोपी’ न धारयति। एतेन सह सः दावान् अकरोत् यत् कन्याकुमारीतः ७ सितम्बर् दिनाङ्के आरब्धा भारतजोडोयात्रा २ मासाभ्यन्तरे बहु प्रभावं कृतवती अस्ति। अत एव देशस्य निर्धनजनाः, निर्धनाः, धनिनः च जनाः अधिकाधिकं धनिनः भवन्ति इति, संघस्य एकः बृहत् नेता वक्तव्यः आसीत् । दिग्विजयः अवदत् यत् यदा एषा यात्रा अन्तिमगन्तव्यं श्रीनगरं प्राप्नोति तदा किं भवति इति भवन्तः पश्यन्ति।
‘अनुसूचित जाति-जनजाति कल्याणस्य नाममात्रं नौटंकी आयोजनम्’।
दिग्विजयसिंहः आरोपितवान् यत् भाजपा केवलं अनुसूचितजाति-जनजाति-जनानाम् कल्याणस्य नामधेयेन शो-ऑफ-कार्यक्रमेषु एव अवलम्बते। सः अवदत्- ‘द्रौपदी मुर्मूः अस्माकं देशस्य राष्ट्रपतिः इति वयं गर्विताः स्मः। मध्यप्रदेशे आदिवासीजनानाम् उपरि यत् उत्पीडनं भवति तस्य विषये सा वक्तुं वयम् अपेक्षयामः। यदि सा अस्मिन् विषये वक्तुं न इच्छति तर्हि सा अस्माकं प्रतिनिधिमण्डलाय तया सह चर्चां कर्तुं समयं दातुं शक्नोति । अन्तिमवारं अनुसूचितजातीयः रामनाथकोविन्दः राष्ट्रपतिः अभवत् । कोविन्दस्य कार्यकाले तस्य सर्वकारेण देशस्य कोटिदलितानां हिताय किं कृतम् इति प्रधानमन्त्रिणा वक्तव्यम्।
आप तथा एआईएमआईएम भाजपा के बी दल: दिग्विजय
गुजरातनगरे आगामिविधानसभानिर्वाचने आम आदमीपक्षस्य अखिलभारतीयमजलिस-ए-इत्तेहाद-उल मुस्लिमीनस्य (एआईएमआईएम) च कार्यकर्तृत्वस्य विषये अपि दिग्विजयः खननं कृतवान्। सः अवदत् यत् वर्षाणां यावत् सः वदति यत् एते दलाः संघस्य ‘काङ्ग्रेस-मुक्तभारत’, ‘भाजपायाः बी-दलम्’ इति दृष्टेः भागः सन्ति। सः दावान् अकरोत् यत् पक्षद्वयं (आप, एआईएमआईएम) केवलं अन्यदलानां मतं कटयितुं, भाजपायाः साहाय्यार्थं निर्वाचनं युद्धं करोति।