
उत्तरदायित्वभारः अल्पवयसि एव बुद्धिमान् बलवान् च करोति इति कथ्यते । छतरपुरस्य गठेवरा ग्रामे अपि १३ वर्षीयः बालिका अल्पवयसि ७ जनानां परिवारं पालयति। एषा बालिका अवदत् यत् तस्याः ६ भगिन्यः एकः भ्राता च अस्ति। तस्य लघु कृषिक्षेत्रम् अस्ति। सर्वान् पोषयति, अस्य कृते क्षीरविक्रयकार्यं च करोति।
एषा बालिका स्वस्य उच्चैः अभिप्रायैः समग्रपरिवारस्य उत्तरदायित्वं गृह्णाति। सा दुग्धविक्रयणार्थं द्विचक्रिकायाः १० कि.मी.पर्यन्तं गच्छति, अस्मात् कार्यात् ७००-८०० रूप्यकाणि अर्जयति ।
अस्याः बालिकायाः विषये सूचनां प्राप्त्वा छतरपुर उच्च जिला पंचायत सीईओ चंद्रसेन सिंह कथनम् अपि आगतं। सः अवदत् यत् वयं तत्र पीसीओ प्रेषयित्वा तस्य अन्वेषणं करिष्यामः तथा च दृश्यते यत् यदि तेषां कृते सर्वकारस्य योजनानां लाभः न प्राप्तः तर्हि तेषां सर्वेषां योजनानां लाभः दीयते।
अपेक्षा अस्ति यत् १३ वर्षीयायाः बालिका शीघ्रमेव सर्वकारीययोजनानां लाभं प्राप्स्यति। येन तस्य भगिनीनां शिक्षणं सम्यक् सम्भवति स्म। तत्सह अल्पवयसि भारयुक्तं द्विचक्रिकायाः सवारी अपि तस्य कृते जोखिमपूर्णं कार्यम् अस्ति । अपि च अवैधं किन्तु सा बाध्यतापूर्वकं कुर्वती अस्ति।