पाकिस्तान जॉयलैण्ड् प्रतिबन्धः पाकिस्तानस्य जॉयलैण्ड् इति चलच्चित्रम् अद्यकाले शीर्षकेषु वर्तते। मुक्तिपूर्वं अन्तर्राष्ट्रीयस्तरस्य प्रशंसा लुण्ठितस्य जॉयलैण्ड्-संस्थायाः अधुना स्वदेशे पाकिस्ताने प्रतिबन्धः कृतः अस्ति । पाकिस्तानेन २०२३ आस्कर-पुरस्काराय नामाङ्कितस्य जॉयलैण्ड्-नगरस्य प्रतिबन्धः एतादृशरीत्या कस्मै अपि न रोचते । एतादृशे परिस्थितौ वयं भवद्भ्यः कथयिष्यामः यत् पाकिस्तानेन स्वस्य प्रसिद्धं चलच्चित्रं जॉयलैण्ड् किमर्थं प्रतिबन्धितम्।
अस्य कारणात् जॉयलैण्ड् प्रतिबन्धितः अभवत्
जॉयलैण्ड् इत्यस्य ट्रेलर् नवम्बर् ४ दिनाङ्के प्रदर्शितम् । तदनन्तरं पाकिस्ताने अस्य चलच्चित्रस्य विषयवस्तुविषये बहु कोलाहलः अभवत् । चलच्चित्रस्य विरुद्धं विरोधाः आरब्धाः । यस्मात् कारणात् पाकिस्तानस्य सूचनाप्रसारणमन्त्रालयेन जॉयलैण्ड् प्रतिबन्धः कृतः । मन्त्रालयात् सूचनां निर्गत्य उक्तं यत् जॉयलैण्ड् विरुद्धं आक्षेपार्हसामग्रीविषये बहवः शिकायतां अस्माकं समीपम् आगताः। यस्य अस्माकं समाजे मानकेषु च गलतः प्रभावः भवितुम् अर्हति। अस्य कारणात् जॉयलैण्ड्-नगरे प्रतिबन्धः कृतः अस्ति । कतिपयदिनानि पूर्वं विमोचनप्रमाणपत्रं अस्मिन् मन्त्रालयेन चलच्चित्राय दत्तम् इति चिन्तनीयम्। एतादृशे सति मन्त्रालयस्य एतस्य निर्णयस्य सामाजिकमाध्यमेषु बहु आलोचना क्रियते।
जॉयलैण्ड् कदा मुक्तः भवितुम् अर्हति स्म ?
पाकिस्ताने जॉयलैण्ड् इत्यस्य विमोचनात् पूर्वं प्रतिबन्धः निर्मातृणां कृते प्रमुखः विघ्नः इति मन्यते । जॉयलैण्ड् नवम्बर् १८ दिनाङ्के सिनेमागृहेषु प्रदर्शितः भवितुम् अर्हति स्म । एतादृशे परिस्थितौ जॉयलैण्ड्-नगरस्य मुख्याभिनेत्री सरवत गिलानी इत्यनेन चलच्चित्रस्य प्रतिबन्धस्य अनन्तरं पाकिस्तानस्य सूचनाप्रसारणमन्त्रालयस्य निर्णयस्य दृढतया आलोचना कृता अस्ति सरावतस्य मते स्वदेशे कान्स्, कैरो, टोरोन्टो इत्यादिषु चलच्चित्रमहोत्सवेषु प्रशंसा प्राप्तं चलच्चित्रं प्रतिबन्धयितुं अतीव लज्जाजनकम्।