
इन्डोनेशियाआयोजिते जी-२० शिखरसम्मेलने भागं ग्रहीतुं प्रधानमन्त्री नरेन्द्रमोदी बालीनगरं प्राप्तवान्। यत्र पीएम मोदी अनेकदेशानां राष्ट्रपतिभिः सह मिलति। एतेन सह सः अन्न-सुरक्षा-सम्बद्धेषु त्रयेषु कार्यक्रमेषु भागं गृह्णीयात् । पीएम मोदी त्रयः दिवसान् यावत् इन्डोनेशियादेशस्य भ्रमणं करिष्यति। यत्र सः प्रवासीजनानाम् अपि मिलनं करिष्यति। एतेन सह पीएम मोदी २० तः अधिकेषु कार्यक्रमेषु भागं गृह्णीयात्।
इंडोनेशिया के बाली में प्रधानमंत्री @narendramodi का गर्मजोशी से स्वागत हुआ, पीएम लोगों से मिले। प्रधानमंत्री बाली में 17वें #G20Summit में भाग लेने #Indonesia गए हैं। https://t.co/hhOFjbblkx
— Hindusthan Samachar News Agency (@hsnews1948) November 14, 2022
विश्वस्य अनेके शीर्षनेतारः सम्मेलने भागं गृह्णन्ति
अमेरिकीराष्ट्रपतिः जो बाइडेन्, ब्रिटिशप्रधानमन्त्री ऋषिसुनाक्, फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रों, जर्मनीदेशस्य कुलपतिः ओलाफ् श्कोल्ज्, चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्ग् च अपि अस्मिन् शिखरसम्मेलने भागं गृह्णन्ति। विदेशसचिवः विनय क्वात्रः अवदत् यत् शिखरसम्मेलनस्य पार्श्वे पीएम मोदी अनेकनेतृभिः सह पृथक् पृथक् द्विपक्षीयसमागमं करिष्यति। अन्यैः नेताभिः सह एताः द्विपक्षीयसमागमाः अद्यापि निर्धारितप्रक्रियायां सन्ति इति क्वात्रा अवदत्।
Grateful to the Indian community for the warm welcome in Bali! pic.twitter.com/okudj5BODG
— Narendra Modi (@narendramodi) November 14, 2022
इन्डोनेशियायाः अनन्तरं भारतस्य अध्यक्षतां करिष्यति
अस्य सम्मेलनस्य अनन्तरं भारतं इन्डोनेशियादेशात् अध्यक्षतां गृह्णीयात् । भारतस्य कार्यकालः २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य १ दिनाङ्कात् आरभ्यते । जी-२० चिह्नस्य अनावरणं कुर्वन् पीएम मोदी अद्यैव उक्तवान् आसीत् यत् ‘भारतदेशः तस्मिन् समये एतत् राष्ट्रपतिपदं गृह्णाति यदा विश्वे संकटः अस्ति, अराजकता च वर्तते।’ सम्प्रति विश्वं शतके एकवारं भवितुं शक्नुवन्तः महामारीयाः विरुद्धं युद्धं कुर्वन् अस्ति। तदतिरिक्तं द्वन्द्वाः, स्थूल-आर्थिक-अनिश्चितता च प्रचलन्ति । कोरोना-महामारी अधुना च रूस-युक्रेन-युद्धस्य वैश्विकः प्रभावः अभवत् । अनेन अन्नधान्यं, उर्वरकं, ऊर्जा, ऋणं, आपूर्तिशृङ्खलायां व्यत्ययः इत्यादयः संकटाः सृज्यन्ते ।
Leaving for Bali, Indonesia, to take part in the G-20 Summit. I will have the opportunity to interact with various world leaders on a wide range of issues. I will also be addressing a community programme. @g20org https://t.co/lcoFLZaTtt
— Narendra Modi (@narendramodi) November 14, 2022