तेलुगु सुपरस्टार महेशबाबू इत्यस्य पिता कृष्णस्य निधनेन सर्वे दुःखिताः सन्ति। सः ७९ वर्षे अन्तिमश्वासं गृहीतवान् । तस्य हृदयघातः जातः आसीत्, तस्मात् सः हैदराबादस्य एकस्मिन् चिकित्सालये प्रवेशितः आसीत् । तथापि तेषां तारणं कर्तुं न शक्यते स्म । दक्षिणचलच्चित्रस्य अनेके तारकाणाम् अतिरिक्तं प्रधानमन्त्री नरेन्द्रमोदी अपि अभिनेताकृष्णस्य मृत्योः विषये दुःखं प्रकटितवान्, तं किंवदंतीसुपरस्टारम् इति च उक्तवान्।
पीएम मोदी इत्यनेन एतत् ट्वीट् कृतम्
प्रधानमन्त्रिणा मंगलवासरे ट्वीट् कृत्वा “कृष्णगारुः एकः पौराणिकः सुपरस्टारः आसीत् यः स्वस्य अभिनयेन, जीवन्तव्यक्तित्वेन च हृदयं जित्वा आसीत्।” तस्य निधनेन सिनेमा-मनोरञ्जनस्य जगतः महती हानिः अस्ति । मम विचाराः महेशबाबूः तस्य परिवारेण सह अस्मिन् शोकघण्टे सन्ति। पीएम इत्यस्य अतिरिक्तं आन्ध्रप्रदेशस्य मुख्यमन्त्री जगनमोहन रेड्डी अपि कृष्णस्य मृत्योः विषये दुःखं प्रकटितवान्।
दक्षिणचलच्चित्रक्षेत्रस्य बहवः तारकाः शोकं प्रकटितवन्तः
दक्षिणभारतीयचलच्चित्रस्य बहवः बृहत्तारकाः सुपरस्टारकृष्णस्य मृत्योः विषये दुःखं प्रकटितवन्तः। रजनीकान्तः ट्वीट् कृतवान्, “कृष्णगारुस्य निधनं तेलुगुचलच्चित्रक्षेत्रस्य कृते महती हानिः अस्ति।” मया सह कार्यं कृतानां चलच्चित्रत्रयाणां स्मृतयः तस्य समीपे एव भविष्यन्ति। तस्य परिवाराय मम शोकसंवेदना। तस्य आत्मा शान्तिं प्राप्नुयात्” इति ।
कमल हासनः ट्वीट् कृतवान्, “तेलुगु-चलच्चित्रस्य एकः चिह्नः अधुना नास्ति” इति । तस्य मृत्योः सह एकः युगः समाप्तः अभवत् । मातुः, भ्रातुः, पितुः च निधनस्य भावात्मकं आघातं गच्छन् भ्रातुः महेश बाबू इत्यस्य दुःखं भागं गृह्णामि इति कामये। गभीर शोक प्रिया महेश गारु।”
पुष्पकीर्तिः अल्लू अर्जुनः लिखितवान्, “कृष्णगरुस्य निधनेन हृदयविदारितः।” तेलुगु-चलच्चित्रे तस्य योगदानस्य वर्णनं शब्दैः कर्तुं न शक्यते । सर्वथा एकः सच्चा सुपरस्टारः। तस्य परिवारं, प्रशंसकं, प्रशंसकं च प्रति मम शोकसंवेदना। तस्य आत्मा शान्तिं प्राप्नुयात्” इति ।