जी-२० देशानाम् सभां सम्बोधयन् पीएम नरेन्द्रमोदी युक्रेनयुद्धस्य समाप्तिम् कृत्वा शान्तिसन्देशं दत्तवान्। सः अवदत् यत् मया बहुवारं पुनः उक्तं यत् अस्माभिः युद्धविरामस्य कूटनीतिमार्गे च गत्वा युक्रेनयुद्धस्य समाधानं अन्वेष्टव्यम् इति। पीएम मोदी इत्यनेन उक्तं यत् द्वितीयविश्वयुद्धकाले गतशतके विश्वे विनाशः दृष्टः। तत्कालीनाः नेतारः तस्मात् संकटात् बहिः आगन्तुं गम्भीरप्रयत्नाः कृत्वा शान्तिमार्गे आगताः आसन् । अधुना अस्माकं वारः अस्ति। बालीनगरे जी-२०-सङ्घं सम्बोधयन् प्रधानमन्त्रिणा उक्तं यत् कोरोना-पश्चात् अधुना नूतनः विश्वव्यवस्था सज्जीक्रियते, तस्य उत्तरदायित्वं च अधुना अस्माकं उपरि वर्तते।
सः अवदत् यत् घण्टायाः आवश्यकता शान्तिः, सद्भावः, सुरक्षा च इति कृते दृढपदानि ग्रहीतव्या। पीएम मोदी उक्तवान् यत् आगामिवर्षे यदा वयं बुद्ध-महात्मा-गान्धी-भूमौ मिलित्वा विश्वाय शान्ति-सन्देशं दातुं समर्थाः भविष्यामः इति विश्वासः अस्ति। युक्रेनदेशे युद्धस्य कारणेन विश्वे खाद्यसंकटः अस्ति, आपूर्तिशृङ्खला अपि दुर्बलतां प्राप्तवती इति प्रधानमन्त्रिणा उक्तम्। सः अवदत् यत् देशे खाद्यसुरक्षायै वयं प्राकृतिककृषेः प्रचारं कृतवन्तः। एतदतिरिक्तं पारम्परिकसस्यानां प्रचारः क्रियते । एतत् बाजराद्वारा सम्भवं भविष्यति तथा च एतेन विश्वे कुपोषणस्य, क्षुधायाः च निवारणे साहाय्यं भविष्यति।
मोदी अवदत् – द्वितीयविश्वयुद्धेन विनाशः अभवत्, युक्रेनदेशे युद्धविरामस्य मार्गः अन्वेष्टव्यः भविष्यति
अद्यत्वे विश्वे उर्वरकस्य अभावः वर्तते इति प्रधानमन्त्री अवदत्। श्वः अन्नसंकटरूपेण परिणतुं शक्नोति। यदि एतत् भवति तर्हि जगतः तस्य समाधानं न भविष्यति। अन्नधान्यानां आपूर्तिशृङ्खलायां प्रतिकूलप्रभावः न भवेत् इति अस्माभिः सम्झौता कर्तव्या इति सः अवदत्। एतत् एव न, पीएम मोदी अपि नवीकरणीय ऊर्जायाः प्रति गन्तुं विश्वं प्रति सन्देशं दत्तवान्। सः अवदत् यत् २०३० तमवर्षपर्यन्तं अस्माकं विद्युत् आवश्यकतायाः अर्धं नवीकरणीय ऊर्जातः भविष्यति। एतेन व्ययस्य न्यूनता अपि भविष्यति, वयं स्थायिविकासं प्रति गमिष्यामः इति सः अवदत्।
विश्वस्य विकासाय भारतस्य ऊर्जासुरक्षा अत्यावश्यकी इति प्रधानमन्त्रिणा उक्तम्। विश्वस्य द्रुततरं वर्धमानं अर्थव्यवस्था अस्ति । ऊर्जायाः आपूर्तिविषये अस्माभिः किमपि प्रतिबन्धं न कर्तव्यम् । ऊर्जाविपण्ये स्थिरतायाः प्रवर्धनं कर्तव्यम् अस्ति। स्वच्छ ऊर्जायाः पर्यावरणस्य च विकासस्य त्वरिततायै भारतं प्रतिबद्धः अस्ति ।