राष्ट्रपतिद्रौपदी मुर्मू मंगलवासरे अपराह्णे शहडोलनगरे आयोजिते आदिवासीगौरवदिवसस्य राज्यस्तरीयकार्यक्रमे पुस्तिकापत्रं विमोचयित्वा पेसाकानूनस्य कार्यान्वयनम् अकरोत्। अस्मिन् अवसरे राज्यपाल मंगुभाई पटेल, मुख्यमंत्री शिवराज सिंह चौहान अन्ये जनप्रतिनिधिः अपि उपस्थिताः आसन्। अनेन सह मध्यप्रदेशः पेसा-अधिनियमस्य कार्यान्वयनार्थं देशस्य ७ तमः राज्यः अभवत् । पूर्वं षट् राज्यानि पेसा-अधिनियमं कार्यान्वितवन्तः । तेषु हिमाचलप्रदेशः, आन्ध्रप्रदेशः, तेलङ्गाना, राजस्थानः, गुजरातः, महाराष्ट्रः च सन्ति ।
LIVE: President Droupadi Murmu's address at civic reception and laying of foundation stones of several projects at Bhopal, Madhya Pradesh https://t.co/Cbf1rF0SR8
— President of India (@rashtrapatibhvn) November 15, 2022
समारोहे राष्ट्रपतिमुर्मूः अवदत् यत् मध्यप्रदेशस्य एकः पुत्रः सम्पूर्णभारतस्तरस्य आदिवासीसमाजस्य कल्याणाय ऐतिहासिकं योगदानं दत्तवान्। मध्यप्रदेशे वर्धितः अटलबिहारीवाजपेयी प्रधानमन्त्रित्वे आदिवासीकार्यमन्त्रालयस्य निर्माणं कृतवान् । सः अवदत् यत् अद्य अहं सर्वेषां देशवासिनां अभिनन्दनं करोमि। राष्ट्रपतित्वेन मम प्रथमा मध्यप्रदेशस्य यात्रा अस्ति। एतावता बहुसंख्येन उपस्थितानां भ्रातृभगिनीनां मध्ये अहं बहु प्रसन्नः अस्मि। अस्माकं देशे आदिवासीजनसंख्या दशकोटिः अस्ति। मध्यप्रदेशस्य जनसंख्या १.५ कोटिभ्यः अधिका अस्ति । अतः मध्यप्रदेशस्य अस्मिन् प्रदेशे आदिवासीसमागमस्य आयोजनं सर्वथा प्रासंगिकम् अस्ति ।
President Droupadi Murmu addressed a Janjatiya Samagam at Shahdol, Madhya Pradesh.
Details: https://t.co/Oa65NKbfNt pic.twitter.com/6HGFcFrJEp
— President of India (@rashtrapatibhvn) November 15, 2022
सः अवदत् यत् आदिवासीसमुदायस्य छात्राः अद्य सम्मानिताः अभवन्, तान् दृष्ट्वा, आशासे यत् आगमिष्यमाणः समयः अधिकः उज्ज्वलः भविष्यति। राज्यपालः मङ्गुभाई पटेलः अवदत्- पेसा-अधिनियमस्य कार्यान्वयनेन अधुना ग्रामसभा अतीव शक्तिशाली अभवत्।
पेसा अधिनियमं किम् इति ज्ञातव्यम्
संविधानं निर्माय नीतिनिर्मातृभिः स्तरीयव्यवस्था दत्ता आसीत् । संसदः विधानसभा च अस्य अनन्तरं तृतीया व्यवस्था पंचायतीराजव्यवस्था आसीत् । एषा व्यवस्था निर्धारितक्षेत्रेषु कार्यान्वितुं न शक्यते स्म । यतः आदिवासीक्षेत्राणां परिस्थितयः भिन्नाः आसन् । अतः पश्चात् दिलीपसिंहभूरिया इत्यस्य अध्यक्षतायां समितिः निर्मितवती । १९८६ तमे वर्षे पंचायतीराजव्यवस्थायां पेसा-अधिनियमः अनुसूचितक्षेत्रेषु विस्तारं कृत्वा प्रवर्तते स्म । एतत् अधिनियमं राष्ट्रपतिना १९९६ तमे वर्षे डिसेम्बर्-मासस्य २४ दिनाङ्के अनुमोदितम् ।
मध्य प्रदेश में एक तरफ अनुपम प्राकृतिक सौन्दर्य है तो दूसरी तरफ यहां अत्यंत समृद्ध आध्यात्मिक और सांस्कृतिक विरासत विद्यमान है। pic.twitter.com/kTiiKzl8Px
— President of India (@rashtrapatibhvn) November 15, 2022
पेसा अधिनियमस्य विशेषताः
संविधानस्य भाग 9 इत्यस्य पंचायतसम्बद्धानां प्रावधानानाम् विस्तारं संशोधनैः सह अनुसूचितक्षेत्रेषु करोति । अस्मिन् अधिनियमे आदिवासीसमुदायस्य स्वशासनस्य अधिकारः अपि प्रदत्तः अस्ति । सहकारीप्रजातन्त्रस्य अन्तर्गतं ग्रामप्रशासनस्य स्थापनां ग्रामसभां सर्वकार्याणां केन्द्रं करणं च अस्य उद्देश्यम् अस्ति । अत्र आदिवासीसमुदायस्य परम्पराणां, रीतिरिवाजानां च रक्षणं, संरक्षणं च भवति । उपर्युक्तस्तरस्य पंचायतानां कृते आदिवासीजनानाम् आवश्यकतानुसारं विशिष्टशक्तयः सशक्ताः भवन्ति ।
मध्य प्रदेश के इतिहास में महिलाओं के योगदान की अमर गाथाएं समाहित है। रानी दुर्गावती और झलकारी बाई जैसे वीरांगनाओं ने महिलाओं के समर्पण और बलिदान की गौरव गाथाएं लिखी है। pic.twitter.com/K8lmBvQYaB
— President of India (@rashtrapatibhvn) November 15, 2022
पेसा अधिनियमस्य मुख्यविषयाणि
अस्मिन् अधिनियमे मुख्यतया जल-वन-भूमि-विषये आदिवासीनां अधिकाराः सुदृढाः अभवन् । इतिहासे प्रथमवारं पेसा-अधिनियमस्य माध्यमेन आदिवासीभ्यः अनुसूचितक्षेत्रेषु भूमिप्रबन्धनस्य अधिकारः दीयते । आदिवासीक्षेत्रेषु ग्रामसभायाः भूमिप्रबन्धनस्य अध्यायः ४ पैरा १६ मध्ये भूमिप्रबन्धनस्य अधिकारः प्रदत्तः अस्ति । सम्प्रति अनुसूचितक्षेत्रे स्थिताः लघुतडागाः, सरोवराः, नद्यः इत्यादयः वनविभागस्य अधिकारक्षेत्रे आगच्छन्ति, परन्तु पेसा-अधिनियमस्य कार्यान्वयनानन्तरं आदिवासीक्षेत्राणां ग्रामसभाः जलप्रबन्धनस्य अधिकारं प्राप्नुयुः । अस्मिन् अधिनियमे अनुसूचितक्षेत्रेषु वनव्यवस्थापनस्य अधिकाराः ग्रामसभाभ्यः प्रदत्ताः सन्ति । अधुना ग्रामसभाः लघुधातुः, लघु वनजन्यपदार्थाः च सहितं सम्पूर्णवनानां प्रबन्धनार्थं कार्यं करिष्यन्ति। आदिवासीमहिलासमूहाः लघुखनिजानां निविदां ग्रहीतुं शक्नुवन्ति।
स्वच्छता की संस्कृति को मजबूत बनाने के लिए मैं मध्य प्रदेश के सभी निवासियों की हार्दिक प्रशंसा करती हूं। pic.twitter.com/8kLo6j63xP
— President of India (@rashtrapatibhvn) November 15, 2022
ग्रामसभाः प्रवासं स्थगयिष्यन्ति
पेसा-अधिनियमस्य कार्यान्वयनानन्तरं ग्रामसभाः आदिवासीक्षेत्राणां श्रम-सूचीं सज्जीकरिष्यन्ति। एतावन्तः जनाः सन्ति येषां रोजगारस्य आवश्यकता वर्तते, ग्रामसभाः सम्पूर्णवर्षस्य सूक्ष्मनियोजनं कर्तुं समर्थाः भविष्यन्ति। मनरेगा इत्यस्य आदर्शरोस्टरे बहवः नाम गलताः सन्ति, ग्रामसभा तानि सुधारयितुम् समर्था भविष्यति। ये कार्याय बहिः गच्छन्ति तेषां सूची भविष्यति। कः ठेकेदारः कस्य वनवासिनः कुत्र नेति, कियत् वेतनं दीयते, यदि कोऽपि मजदूरः शिकायतुं शक्नोति तर्हि प्रशासनं ग्रामसभायाः सूचनायां कार्यवाही करिष्यति।
President Droupadi Murmu attended the civic reception hosted in her honour by the Government of Madhya Pradesh at Raj Bhavan Bhopal and virtually laid the foundation stones for projects of Union Ministries of Defence and Road Transport & Highways. https://t.co/RSOu3ik6Pn pic.twitter.com/djEsBkzVuM
— President of India (@rashtrapatibhvn) November 15, 2022