
व्हाट्सएप् स्वस्य उपयोक्तृभ्यः मित्रैः परिवारैः सह सम्बद्धतां प्राप्तुं बहवः महान् विशेषताः प्रदाति। उपयोक्तारः व्हाट्सएप्-माध्यमेन विश्वस्य कस्मिन् अपि कोणे उपविष्टानां मित्राणां परिवारस्य च कृते सन्देशैः सह छायाचित्रं, विडियो च प्रेषयितुं शक्नुवन्ति । व्हाट्सएप् इत्यस्य विशेषं वस्तु अस्ति यत् अस्मिन् स्वर-विडियो-कॉलिंग् इत्यस्य विशेषता अपि अस्ति । परन्तु व्हाट्सएप् इत्यत्र कॉल रिकार्डिङ्ग् इत्यस्य विशेषता न प्रदत्ता अस्ति। यदि भवान् कञ्चन विशेषं व्हाट्सएप्प-कॉलं रिकार्ड् कृत्वा तत् सेव् कर्तुम् इच्छति तर्हि एतदर्थं तृतीयपक्षस्य एप्स् उपयोक्तुं अर्हति। एण्ड्रॉयड्, आईओएस उपकरणेषु भवन्तः व्हाट्सएप्प-कॉलं कथं रिकार्ड् कर्तुं शक्नुवन्ति इति अस्मान् ज्ञापयन्तु।
एण्ड्रॉयड् उपकरणेषु WhatsApp calls कथं रिकार्ड् करणीयम्
सर्वप्रथमं Google Play Store इत्यत्र Cube Call app इति अन्वेषणं कुर्वन्तु।
– WhatsApp इत्यत्र इदानीं भवन्तः Call करणं वा प्राप्तवन्तः वा Cube Call widget इति द्रक्ष्यन्ति।
– यदि भवान् विजेट् न पश्यति तर्हि Cube Call app उद्घाट्य voice key कृते Force VoIP इति चिनोतु ।
– अधुना एतत् एप् स्वयमेव WhatsApp voice call रिकार्ड् करणं आरभ्य आन्तरिकस्मृतौ सेव् करिष्यति।
iPhone इत्यत्र WhatsApp call कथं रिकार्ड् करणीयम्
iPhone इत्यत्र WhatsApp कॉल् रिकार्ड् करणं किञ्चित् कठिनं भवति यतः iPhone उपयोक्तारः WhatsApp call record कर्तुं शक्नुवन्ति इति एप् नास्ति। परन्तु एतदपि जुगाड् अस्ति, यत् भवन्तः iPhone इत्यत्र WhatsApp calls record कर्तुं शक्नुवन्ति।
सर्वप्रथमं Mac सङ्गणके Quick Time एप्लिकेशनं डाउनलोड् कुर्वन्तु।
iPhone Mac इत्यनेन सह संयोजयित्वा Quicktime app उद्घाटयन्तु।
एप् उद्घाटितस्य अनन्तरं File विकल्पं गत्वा New Audio Recording विकल्पं चिनोतु ।
अधुना विकल्पे iPhone इति चित्वा Quick Time इत्यस्मिन् Record इति बटन् ट्याप् कुर्वन्तु ।
एतस्य अनन्तरं iPhone तः WhatsApp इति सम्पर्कं कृत्वा add user चिह्नं ट्याप् कुर्वन्तु।
एतत् कृत्वा व्हाट्सएप्प-कॉलस्य स्वचालितं रिकार्डिङ्ग् आरभ्यते। रिकार्ड् कृतं आह्वानं Mac मध्ये रक्षितं भविष्यति।